SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १७७ अर्थ-जहासंगामकालमि के जेम संग्रामनो काल यावे बते, नीरू के कोइएक बीकणो पुरुष पितोके पाडो वेहईके जूए, एटले बीकण मनुष्य संग्रामने काले प्रथ मथीज प्रतिकार कारण ऽर्ग प्रबन्न स्थानक नासवाने अर्थ जूए; ते स्थानक देवाडे; वलयं के वलयाकारे नदक रहित एवी गोते उर्गम होय अथवा जेमा पेसतां,तथा नीकल तां गहणंके० गहन होय, एटले वृक्ष करी व्याप्त होय अने णूमं के प्रान्न एवा जे गि रि गुफादिक तेनुं अवलोकन नासवाने अर्थ करे तेनुं कारण मनमां आवीरीते चिंतवे जे, कोजाणश्पराजयं के कोण जाणे एवा संग्रामने विषे कोनो जय पराजय थशे, कार्यसिदि दैवायत्तने, थोडा होय ते घणाने पण जीतीशकेले ॥१॥ मुदुत्ताणं मुदुत्त स्त के मुहूर्त जोवामां कोइएक मुहूर्त मुदुनोहोइतारिसो के अपर अन्य मुहूर्त काल विशेष लक्षण तेवु होय त्यां एवो प्रस्ताव अावेके पराजियाके ज्यां जीवने जय पणुं थाय अथवा पराजय पणुं पण थाय तेवारे नासीजश्ने ए स्थानको मने बुपीरेवाने काम श्रावशे इतिके एवा स्वरूपे अवसप्पामोके पराजयने अवसरे कदाचित् संग्राम थकी नासीने पाबा यावq पडे तेवारे शी गति थाय, तेमाटे नीरू के बीकण सुनट ते नासवानुं स्थानक नवेहती के प्रथमयीज मनमा चिंतवी राखे. ॥॥ ॥ दीपिका-अथ तृतीयोदेशकः प्रारन्यते । पूर्वोद्देशकयोरनुकूलप्रतिकूलोपसर्गावक्ता स्तैश्चाध्यात्मविषादः स्यादिति । अत्रोच्यते । (जति) यथा संग्रामकाले कश्चिनीरुः परानी कयुझावसरे पृष्ठतः प्रेदते नाशस्थानं वाऽऽलोकते । वलयं यत्रोदकं वलयाकारेण स्थितं न दकरहिता वा गर्ता गहनं धवा दिवदावृतं स्थानं णूमं प्रबन्नगिरिगुहादिकमित्या दिस्थानं नाशतोरालोकते । यतः कोजानाति पराजयं कस्य जयः पराजयोवा जावीति कोवेत्ति दैवायत्ताः कार्य सिक्ष्यः ॥ १॥ किंच। (मुहुर्तेति ) मुहूर्तानामेकस्य वा मुहूर्तस्याऽपरो मुहर्तः कालविशेषस्तादृशोनवति । यत्र जयः पराजयोवास्यात् । एवं सति पराजितावय मवसामइति नीरुरुपेदते शरणमपीति ॥ २॥ ॥ टीका-नपसर्गपरिझायां उक्तोदितीयोद्देशकः सांप्रतं तृतीयः समारच्यते । अस्यचा यमनिसंबंधः । इहानंतरोदेशकाच्यामुपसर्गायनुकूलप्रतिकूलनेदेनानिहितास्तैश्चाध्यात्मवि षीदनं नवतीति तदनेन प्रतिपाद्यतइत्यनेन संबंधेनायातस्यास्योद्देशकस्यादिसूत्रं (जहे त्यादि) दृष्टांतेन हि मंदमतीनांसुखेनैवार्थावगतिर्नवतीत्यतयादावेव दृष्टांतमाह । यथा कश्चिन्नीरकतकरणः संग्रामकाले परानीकयुवावसरे समुपस्थितः पृष्ठतः प्रेदते दावे वापत्प्रतीकारहेतुनूतं उर्गादिकं स्थानमवलोकयति। तदेव दर्शयति । वलयमिति । यत्रोदकं वलयाकारेण व्यवस्थितमुदकरहितावा गर्ता खनिर्गमप्रवेशा तथा गहनं धवा दिदैः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy