SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७६ तिीये सूत्रकृतांगे प्रथमश्रुतस्कंधे तृतीयाध्ययनं. तथा गिजीस के स्त्रीने विषे गम एटले अत्यंत थासक्त बता तथा अशोववन्ना कामेहिं के कामनोगने विषे अध्युपपन्न एटले तेनेविषे रागी होय तेने विवेकी पुरुषे चोजंता के चोयणा करी बति ते चोयणा सहन करी शके नही, एवा मंद चारित्रिया, ते संयम बमीने गयागिहं के नागा थका, फरी घरवास अंगीकार करे. तिबेमिनो अर्थ पूर्ववत् ॥ २२ ॥ इतिश्री नवसग्गपरिन्नाए बितिनदेशः समाप्तः ॥ दीपिका-(अचेति ) रुकेण संयमेनात्मानं यापयितुमशकवंतउपधानेन तर्जि ताः पीडिताः संतस्तत्र संयमे मंदाविषीदंति स्थलनूमौ यथा जरजवाजीर्णबलीवर्दाः । त रुणस्यापि तत्रसीदनं संनवति किंपुनर्जीर्णस्येति जीर्ण ग्रहणं । तथा समर्थानां विवे किनामपि संयमे सीदनं संजाव्यते किंपुनर्मदानामिति ॥ २१ ॥ ( एवमिति ) एवं पूर्वो तं निमंत्रणं नोगंप्रति प्रार्थनं लब्ध्वा प्राप्य तेषु मूर्बिताथासक्ताः स्त्रीषु गृहादत्तोपयोगा रमणीरागमोहितास्तथा कामेषु इनामदनेषु अध्युपपन्नाः कामानुगतचित्ताः संयमं प्रति प्रेरणां सोढुमसमर्थाः प्रव्रज्यां त्यक्त्वा गृहंगता गृहस्थीनूताइति । ब्रवीमीतिपूर्ववत् ॥२॥ इति नपसर्गपरिझारव्ये तृतीयाध्ययने दितीयोदेशकः समाप्तः ॥ टीका-किंच । ( अचयंताइत्यादि ) रूदेण संयमेनात्मानं यापयितुमशनुवंतः स्तथोपधानेनानशनादिना सबाह्यान्यंतरेण तपसा तर्जिताबाधिताः संतस्तत्र संयमे मं दाविषीदंत्युद्यान शिरस्युलुकमस्तके जीर्णोधुर्बलोगोरिव यूनोपि हि तत्रावसीदनं संना व्यते किंपुनर्जरजवस्येति जीर्णग्रहणं । एवमावर्तमंतरेणापि कृतिसंहननोपेतस्य वि वेकिनोप्यवसीदनं संभाव्यते किंपुनरावर्तरुपब्रितानां मंदानामिति ॥ २१ ॥ सर्वोप संहारमाह । (एवमित्यादि )। एवं पूर्वोक्तया नीत्या विषयोपनोगोपकरणं दानपूर्वकं नि मंत्रणं विषयोपनोगंप्रति प्रार्थनं लब्ध्वा प्राप्य तेषु विषयोपकरणेषु हस्त्यश्वरथादिषु मार्जिताअत्यंतासक्तास्तथा स्त्रीषु गादत्तावधानारमणीरागमोहितास्तथा कामेषु इला मदनरूपेष्वंऽध्युपपन्नाः कामगतचित्ताः संयमेऽवसीदंतोऽपरेणोद्युक्त विहारिणोनोद्यमानाः संयम प्रति प्रोत्सह्यमानानोदनं सोढुमशक्नुवंतः संतोगुरुकर्माणः प्रव्रज्यां परित्यज्याल्प सत्वा गृहं गतागृहस्थीनूताः ॥ इतिपरिसमाप्तौ । ब्रवीमीति पूर्ववत् ॥ २५ ॥ हवे त्रीजा अध्ययननो त्रीजो उद्देशो प्रारंनिये बैयें. जहा संगामकालंमि, पितो नीरु वेह ॥ वलयं गदणं णू मं, कोजाण पराजयं ॥१॥ मत्ताणं मुदत्तस्स, मुदत्तो हो तारिसो ॥ पराजिया वसप्पामो, इति नीरु नवेदई ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy