SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागमसंग्रह नाग उसरा. १७५ वर्तयितुमशक्लवंतस्तत्र संयमे मंदाविषीदंति शीतलविहारिणः स्युः । यथा नद्याने प्रस्थलनमौ नदिप्तमहानाराबलीव अतिबलाः सीदति ग्रीवां पातयित्वा तिष्टं त्येवं साधवोपि ॥ २० ॥ ॥ टोका-किंच (चिरमित्यादि )। चिरं प्रनूतकालं संयमानुष्ठानेन (उऊमाणस्सत्ति) विहरतः सतइदानीं सांप्रतं दोषः कुतस्तव नैवास्तोति जावः । इत्येवं हस्त्यश्वरथादि निर्वस्त्रगंधालंकारादिनिश्च नानाविधैरुपनोगोपकरणैः करणनेतैः । णमितिवाक्यालंकारे। ते निहुँ साधुजीविनं निमंत्रयंति जोगबुद्धि कारयति । दृष्टांतं प्रदर्शयति । यथा नीवारे । व्रीहि विशेषकपदानेन सूकरं वराहं कूटके प्रवेशयंत्येवं तमपि साधुमपि ॥ १५ ॥ अनंतरोपन्यस्तवार्तोपसंहारार्थमाह । ( चोदिताइत्यादि)। निर्णां साधूनामुद्युक्तवि हारिणां चर्या दश विधचक्रवालसामाचारी श्वामित्यादिका तया नोदिता प्ररिता । यदि वानिक्कुचर्य या करणनूतया सीदंतश्वोदितास्तत्करणं प्रत्याचार्या दिकैः पौनःपुन्येन प्रेरितास्त चोदनामशक्नुवंतः संयमानुष्ठानेनात्मानं यापयितुं वर्तयितुमसमर्थाः संतस्तत्र तस्मिन् संयमे मोकगमनहेतो नवकोटिशतावाप्तेमंदाजडाविषीदंति शीतलविहारिणोनवं ति तमेवाचिंत्यचिंतामणिकल्पं महापुरुषानुचीर्ण संयमं परित्यजति । दृष्टांतमाह । ऊ वयानमुद्यानं ।मार्गस्योन्नतोनागनढकमित्यर्थः। तस्मिन् उद्यानशिरसि नदिप्तमहानरा नहालोतिर्बलायथावसीदति ग्रीवां पातयित्वा तिष्ठति नोदिप्तनरनिर्वाहकानवंतीत्येवं तेपिनावमंदानदिप्तपंचमहाव्रतनारं वोढुमसमर्थाः पूर्वोक्तनवावःपरानमाविषीदंति २० अचयंतावलूदेण, वहाणेण तजिया॥ तब मंदा विसीयंति, न जाणंसि जरग्गवा ॥२२॥ एवं निमंतिए लखु, मुछिया गिध बीसु॥ असोववन्ना कामहि, चोजंता गयागि तिबेमि॥३॥ इति नवसग्गपरिन्नाए बितिन्देसो सम्मत्तो ॥२॥ अर्थ-एरीते अचयंतावलहेण के संयमने निर्वाह करवा अशक्त, तथा उवहा गेण के० बाह्यान्यंतर तपे करीने तकिया के० पीडया बता तब के० ते संयमने विषे, मंदा के० कोइएक मंद अज्ञानी विसीयंतिके सीदाय: कोनीपेरे तोके नजाणंसि के० जेम नद्यान एटले नर्वस्थाननमिने मस्तके आवे तेवारे जग्गवा के गरढो मौकरो वृषन सीदाय, अने नारनी पीडायें पीडयो थको तो तरुण बलद पण सीदाय तो जर जव एटले मोकरो बलद सीदाय तेमां केवुजसुंः॥२१॥ एवं निमंतिएल के ए पूर्वी क्तरीते कामनोगादिके करी निमंत्रण लेइने ते कामनोगने विषे मुखियाके मूर्जित बता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy