SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग डुसरा. १८३ (Tarana) | हस्त्यश्वरथयानैस्तथा विहारगमनैः क्रीडादिगमनैः साधुं निमंत्रयंतीति । य था । त्वं व नोगान् इमान् श्लाध्यान् हे महर्षे वयं त्वां पूजयामः सत्कारयामः ॥ १६ ॥ ॥ टीका - तानेवावर्तान् दर्शयितुमाह । ( रायागोइत्यादि) । राजानश्चक्रवर्त्यादयो राजामात्याश्च मंत्री पुरोहितप्रनृतयस्तथा ब्राह्मणाश्रथवा त्रियाइदवाकुवंशप्रनृतयः । एते सर्वेपि जोगेः शब्दादिविषयैनिमंत्रयंति जोगोपनोगं प्रत्यन्युपगमं कारयंति के निक्कु i ( साधुजीवमिति । साध्वाचारेण जीवितुं शीलमस्येति साधुजीविनमिति । यथा ब्र ह्मदत्तचक्रवर्तिना नानाविधैर्भोगैश्वित्रसाधुरुप निमंत्रितइत्येवमन्येपि केनचित्संबंधेन व्य वस्थितायौवनरूपादिगुणोपेतं साधुं विषयोदेशेनोपनिमंत्रयेयुरिति ॥ १५ ॥ एतदेव द तुमाह । (उस्सरहेत्यादि ) । हस्त्यश्वरथयानैस्तथाविहारगमनैः विहरणं क्रीडनं विहारस्तेन गमनान्युद्यानादौ क्रीडया गमनानीत्यर्थः । चशब्दादन्यैवें ड्यिानुकूजैर्विषयैरुप निमंत्रयेरंस्तद्यथा चुंवि जोगान् शब्दादिविषयानिमानस्मानिकितान् प्रत्यासन्नान् श्लाघ्यान प्रशस्तान् ननिंद्यान महर्षेसाधो वयं विषयोपकरणढौकनेन त्वां नवंत पूज यामः सत्कारयामइति ॥ १६ ॥ वचगंधमलंकार, वीनसयणायि ॥ मुंजाई माई जोगाई, ० सो पूजयामुतं ॥ १७ ॥ जो तुमे नियमो चिन्नो, निस्कुनाव मि सुवया ॥गारमा वसंतस्स, सवो संविज्जए तदा ॥ १८ ॥ अर्थ-वली व के० वस्त्र जीना विना चीन अंकादिक घने गंध के० गंध ते कपूरादिक तथा अलंकारं के० प्रानूपण ते केयूरादिक तथा बीन के स्त्री ते नवयौ वन ने साय के० शयन ते पर्यकतूलिकादिक गुंजाईमाईजोगाई के० इत्या दिक ए प्रत्यक्ष जोग जोगवो; यावसो के० अहो यायुष्मन् साधु पूजयामुतं के० एट ले प्रकारे करी यमे तमने पूजीये बैये ॥ १७ ॥ जोतुमे नियमोचिन्नों के घहो साधु जो तमे पूर्व महाव्रतादिकरूप नियम याचखोबे, निरकुनामि के० ते निकुने नावे संयमने प्रवसरे श्राचखोबे, सुवया के० हे सुव्रति प्रगारमावसंतस्स के० ते यागार गृहस्थावासे वसता पण सद्यो संविएतहा के० सघलो तेमजबे सुकृत अथवा दुष्क त जे करवां तेनो नाश नथी ॥ १८ ॥ ॥ दीपिका - (वळेति), वस्त्राणि गंधाः सुगंधचूर्णानि वस्त्रगंधं अलंकारं केयूराद्याभरणं त या स्त्रियः शयनानि पकादीनि इमान्नोगांस्त्वं चंदव । त्र्यायुष्मन् त्वां एनिः पूजयामः ॥ १७ ॥ ( जोतुमेति) यस्त्वयापूर्वी निनावे नियमोमहाव्रतरूपवर्णोऽनुष्ठितः खगारं गृहं यावसतस्तव सर्वोपि विद्यते नहि सुकृतस्याऽनुचीर्णस्य नाशोस्तीत्यर्थः ॥ १८ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy