SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २२ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे तृतीयाध्ययनं. परिझया परिहरेत् । किमिति यतः सर्वेपि केचन संगास्ते महाश्रवामहांति कर्मणया श्रव धाराणि वर्तते । ततोनुकूलैरुपसर्गरुपस्थितैरसंयमजीवितं गृहावासपाशं नानि कांदेत नानिलषेत् । प्रतिकूलैश्चोपसर्गः सनिर्जीवितानिलाषी ननवेदसमंजसकारित्वेन न वजीवितं नानिकांदेत् । किंठत्वा श्रुत्वा निशम्यावगम्य । कं धर्म श्रुतचारित्रारव्यं । नास्यो त्तरोस्तीत्यनुत्तरं प्रधानं मौनीइमित्यर्थः ॥१३॥ अन्यच्च । (अहिमेत्यादि)। अत्यधिका रांतरदर्शनार्थः । पाठांतरं वा अहोति तच विस्मये । इमे इतिप्रत्यक्षासन्नाः सर्वजनविदि तत्वात् संति विद्यते वदयमाणायावर्तयंति प्राणिनं नामयंतीत्यावर्तास्तत्र इव्यावर्ता नद्यादे वावर्तास्तूत्कटमोहोदयापादित विषयानिलाषसंपादकसंपत्प्रार्थनाविशेषाएतेचाव तः काश्यपेन श्रीमन्महावीरवईमानस्वामिनाऽनुत्पन्न दिव्यज्ञानेनावेदिताः कथिताः प्रतिपादिताः । यत्र येषु सत्सु बुहाथवगततत्त्वाथावर्तविपाकवेदिनस्तेच्योवसर्पते । प्रम ततया तदूरगामिनोनवंत्ययबुझास्तु निर्विवेकतया येह्यवसीदंत्यासक्तिं कुर्वतीति ॥ १४॥ रायाणो रायमचाय, मादणा अज्ज्व खत्तिया॥निमंतियंति नो गेहिं, निस्कूणं साद जीविणं ॥ १५॥ दबरस रहजाणेहिं, वि दारगमणेदिया ॥मुंजनोगे इमे सग्घे, महरिसी पूजयामु तं ॥२६॥ थर्थ-हवे ते थावर्त कहे. रायाणोराय के राजाना राजा जे चक्रवर्ति प्रमुख तथा राजाना मचाय के अमात्य मंत्रीश्वरप्रमुख तथा माहणा के ब्राह्मण ते पुरोहित प्रमुख अथवा खत्तिया के छत्रीते इक्ष्वाकुकुलप्रमुख वंशने विषे उत्पन्न थयला एवा पुरुषो ते निस्कूणंजीविणं के साधुने याचारे प्रवर्तता एवा सादु के साधुनने नोगे हिं के नोगे करी निमंतियंति के ब्रह्मदत्ते जेम चित्र साधुने निमंत्रण कस्युं तेनी पेरे निमं त्रण करे ॥१५॥ हवे जेरीते नोगे करी निमंत्रे ते देखाडेले. हबस्सके हस्ती घोडा रह के रथ यानके पालखी प्रमुख, एटले करी निमंत्रण करे नोलवे विहारगमणेहिय के० उद्यानादिकने विषे क्रीडादिक हेतुये गमन करवाने अर्थ, तथा अन्य इंडियोने अनुकूल एवा विषयसुखने अर्थे निमंत्रण करे धने कहेके इमे के० श्रा प्रत्यक्ष सम्पे के श्लाघनीय नोगे के० नोग ते तमे चुंजके नोगवो; महरिसी के अहो महर्षि एटले प्रकारे करीने पूजयामुतं के० अमें तमोने पूजीये बैये ॥ १६ ॥ __॥ दीपिका-(रायाणोति )। राजानोराजामात्यामंत्रिणोब्राह्मणाः अथवा इत्रियाः शेषनृत्याः । एते सर्वेपि निढुकं साधुजीविनं साध्वाचारेण जीवनशीलं साधुं नोगैनिमंत्रयं ति नोगांश्वांगीकारयति । यथा ब्रह्मदत्तचक्रिणा चित्रसाधुर्नोगौनमंत्रितइति ॥१५॥ तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy