SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागमसंग्रह नाग उसरा. ११ एते पूर्वोक्ताः सज्यंतइति संगाः मातृपित्रादिसंबंधाः कर्मोपादानहेतवः मनुष्याणां। पाताला श्व समुश्वाप्रतिष्ठितनमितलवात् ते (अतारिमत्ति) मुस्तराएवमेतेपि संगायल्पस त्वैर्छःखेनातिलंध्यते । तत्रच येषु संगेषु क्लीबाअसमर्थाः क्लिश्यंति क्लेशमनुनवंति सं सारांतर्वर्तिनोनवंतीत्यर्थः । किंनूताः झातिसंगैः पुत्रादिसंबंधैमूर्जितागृहाअध्युपपन्नाः संतोन पर्यालोचयंत्यात्मानं संसारांतर्वर्तिनमेव क्लिश्यंति ॥ १२॥ तं च निस्कू परिन्नाय, सवे संगा महासवा॥ जीवियं नाव कंखि जा, सोच्चा धम्ममणुत्तरं ॥१३॥ अहिमे संति आवट्टा, कास वेणं पवेश्या ॥ बुधा जड वसप्पंति, सीयंति अबुदा जहिं ॥१४॥ थर्थ-तंचके ० तेमाटे निरकूके 0 जे साधु होय ते ज्ञाती स्वजनादिकना समागमने परि नाय के परिझायें करी संसारनुं कारण जाणीने प्रत्याख्यान परिझायें परिहरे के मके, ए सन्वेसंगा के समस्त समागमो जे जे ते महासवा के० महाश्रव महोटा कर्मो ना स्थानको जाणवा. ते कारण माटे जीवियंनावकंखिजा के अनुकूल नपसर्गधावे थके पण, असंयमे जीवितव्य वांछे नही, एटले गृहस्थावासनी वांडा साधु करे नही; गुं करीने तो के अणुत्तरं के अनुत्तर एटले प्रधान एवो धम्मं के० श्रीजिनधर्म तेने सोचा के० सांजलीने असंयम वां नही ॥ १३ ॥ अहके अथ एटले हवे अथवा पागंतरे यहो इति विस्मयें इमेके० ए प्रत्यद समस्त जन प्रसिह संति के० ले एवा श्रावट्टा के थावर्त एटले जेम नदीने विषे पाणीना श्रावर्त होय, तेम यहीं नत्कृष्ट मोहनीयना उदय थकी उत्पन्न थयां जे विषयानिलापरूप यावर्त, ते जीवने संसार मांहे बुडवाना स्थानक जाणवा. ए कासवेणं के काश्यपगोत्री श्रीवर्धमान स्वामी ते णे पवेश्या के प्रवेदिता एटले कह्या जे जब के जे थकी बुक्षा के पंमित तत्वना जाण ते थवसपंति के ० दूर थाय डे; थने अबुहा के थबुद्ध एटले घज्ञानी लोक ते जहिं के जे थावर्तने विष सीयंति के सदाय भ्रममा पडीने बुडेले.॥ १४ ॥ ॥ दीपिका-(तंचेति ) तंच निकुईपरिझया प्रख्यानपरिझया परिहरेत् । यतः सर्वे संगामहाश्रवाः कर्मबंधहेतवस्ततोऽसंयमजीवितं नावकांदेत नानिलषेत् श्रुत्वा धर्म मनुत्तरं प्रधानं ॥ १३ ॥ (थहिमेइति )। अथ इमे यावर्तामोहपाशाः संति काश्यपेन श्रीवीरेण प्रवेदिताः कथिताः । यत्र येषु संगेषु सत्सु बुधास्तत्वज्ञायपसर्पति तदूरगा मिनः स्युः । थबुधायज्ञास्तु तत्र सीदति थासक्ताः स्युः ॥ १४ ॥ - टीका-अपिच । (तंचेत्यादि)।तंच झातिसंगं संसारैकहेतुं निदुईपरिझया प्रत्याख्यान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy