SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २७० तिीये सूत्रकृतांगे प्रथम श्रुतस्कंधे तृतीयाध्ययनं. विबो नातिसंगदि, दहीवावि नवग्गहे॥ पितो परिसप्पंति, सुयगोव अदूरए॥११॥ एतेसं गा मणूसाणं, पातालाव अ तारिमा॥कीवा जब य किस्संति, नायसंगहि मबिया॥१७॥ अर्थ-पबीते नातिसंगेहिं के झाति गोत्रीनी संगते करी विबो के विविध प्रका रे बंधाणो थको परवश थयो, एटले तेमना अनुकूल वचने करी मनने विषे कृति नप जी तेणे करी बंधागो हनीवाविनवग्गहे के जेम नवा ग्रहण करेला हस्तिने, जो स्टूखंमादिकनो आहार कराविये तो नवा पंधने करी बंधाय अथवा मधुर वचने क रीनपचारिये तेवारे ते बंधननो अंगीकार करे तेम अंही पण ए दृष्टांते ते झाति गोत्रि जे पुत्रादिकडे ते सुयगोव के नवप्रसूत गायनीपेरे जेम तेगाय पोताना बालक थकी थ दूरए के ० दूर नजाय, तेम ते पितोपरिसप्पंति के पुत्रादिक तेसाधुने व्यामोहमां पाडवाने अर्थ पनवाडे लाग्याज फरता रहे ॥ ११॥ हवे संगनो दोष कहेडे, एतेसंगा के० ए पूर्वोक्त मातापितापुत्रादिकनो जे संगम ने ते मणूसाणं के मनुष्यने पातालाव के पाताल समुनी पेरे अतारिमा के तरतां उस्तर जाणवो जबय के जे संगमने विषे मनुष्य कीवा के क्लीब असमर्थ बता किस्संति के क्वेश पामेजे, ते केवाढता क्लेशपामेले, तोके नायसंगे हिंमुखिया के शाति स्वजानने संगे ग६ मूलित बतां संसार मांहे क्लेश पामेजे. ॥ १२ ॥ ॥ दीपिका-(विबदति ) । झातिसंगबिशेविशेपेण बदः । तेच झातयस्तस्मिन्नव सरे तस्य सर्वमनुकूलमनुतिष्ठति । यथा हस्ती नवग्रहे धृत्युत्पादनार्थ इकुखंडादिनिरु पचर्यते तथाऽसावप्युपचर्यते । यथाऽनिनवप्रसूता गोर्निजवत्सस्यादूरगा समीपवर्ति नीसती पृष्ठतः परिसर्पति एवं स्वजनाथ पि तन्मार्गानुगाः स्युः ॥ ११ ॥ ( एतेति ) एते पूर्वोक्ताः संगाः पित्रादिसंबंधामनुष्याणां पातालाः समुझाव धाता रिमाऽस्तराः संति कीबाबसमर्थाः। यत्र येषु संगेषु क्विश्यंति क्वेशमनुनवंति झातिसंगैर्जिताः ॥ १२ ॥ ॥ टीका-थपिच । (विबहइत्यादि) विविधं बह: परवशीलतः विबोझातिसंगैर्मा तापित्रा दिसंबंधैस्तेच तस्य तस्मिन्नवसरे सर्वमनुकूलमनुतिष्ठंतोवृतिमुत्पादयंति । हस्तीया कि नवगृहे थनिनवग्रहणे धृत्युत्पादनार्थ मिलुशकलादि निरूपचर्यते । एवमसावपि सर्वा नुकूलैरुपायैरुपचर्यते । दृष्टांतांतरमाह । यथाऽनिनवप्रसूता गोनिजस्तनधयस्यादूरगा स मीपवर्तिनी सती पृष्ठतः परिसपत्येवं तेपि निजाउत्प्रव्रजितं पुनर्जातमिव मन्यमानाः पृष्ठ तोनुसर्पति तन्मार्गानुयायिनोनवंतीत्यर्थः॥११॥ संगदोषदर्शनायाह । (एतेसंगाइत्यादि) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy