SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १७ए इच्चेव णं सुसेदंति, कालुणीयसमुध्यिा ॥ विबो नायसंगहिं, ततो गारं पदाव॥॥जहा रुकं वणे जायं, मालया पडि बंधई ॥ एव पडिबंधति, पात असमाविणा ॥१०॥ अर्थ-श्चेवके० एरीते वचनेकरी, शंइति वाक्यालंकारे. ते सर्व पुत्रादिक सुके० रुडीरी ते सेहंति के शीख वे कालुणीय के करुणाकारे एवावचने समुझ्यिा के पोते ते पु त्रादिक दीनपणाने नावे पोहोंच्या उतां, एम पूर्वोक्त रीते कहे, तेथी ते नायसंगेहिं के ते झाति गोत्रीजे पुत्रादिक तेना संगे करी, विबो के बांध्योडतो ततोके तेवा रे ते अल्प सत्ववंत कायर साधु, तेमना वचने मोहित थयो बतो आगारंपहाव के यागार जणी ध्यावे, एटने घरवास मांझीने संयमने बांमे ॥ ॥ पली जहा के जेम वणेजायं के वनने विषे नत्पन्न थयुं एवंजे रुरकं के वृद ते मालुया के० वेलडी तेणेकरी पडिबंधई के बंधाय, एटले वेलडीये करी वीटाय, एव के० एम, पति वाक्यालंकारे. यात के जाति स्वजनादिक जे जे ते साधुने असमाहिणा के अस माधियेकरी पडिबंधंति के0 बांधीलीये संयमथकी भ्रष्ट करे इत्यर्थः ॥ १० ॥ ॥ दीपिका-(इच्चे वेति ) पंवाक्यालंकारे । इत्येवं पूर्वोक्तनीत्या स्वजनाः करुणामुत्पा दयंतीति कारुणिकाः समुपस्थिताः प्राप्तास्तं साधु (सुसेहंत्ति) सुष्टु शिक्ष्यंति व्युग्राह यंति । सचाऽपरिणतधर्माऽल्पसत्वोगुरुकर्मा जातिसंगैर्विबोमोहितस्ततोऽगारंगृहं (प धावइत्ति ) प्रव्रज्यां त्यक्ता गृहे यातीत्यर्थः ॥ ॥ (जहेति ) यथा वने जातं वृदं मालु यावल्ली प्रबध्नाति वेष्टयति । एवं ज्ञातयस्तं साधुमसमाधिना प्रतिबध्नति । तत्कुर्वति येनास्याऽसमाधिरुत्पद्यते । यमुक्तं । अमित्तो मित्तवेसेण कंठे घेत्तण रोय। मामित्तासो गईजाई. दोविगन्नासुग्गइं इति ॥ १०॥ ॥टोका-नपसंहारार्थमाह (इनेवणमित्यादि)। णमितिवाक्यालंकारे।इत्येव पूर्वोक्तयानी त्या मातापित्रादयः कारुणिकैचोनिः करुणामुत्पादयंतः स्वयंवा दैन्यमुपस्थितास्तं प्रव्रजि तं प्रव्रजंतं वा ॥ (सुसेदंतित्ति) सुष्टु शिदयंति व्युदाहयंति । सचापरिणतधर्माऽल्पसत्वो गुरुकर्मा झातिसंगैर्विबोमाता पितृपुत्रकलत्रादिमोहितस्ततोगारं गृहं प्रति धावति प्रत्र ज्यां परित्यज्य गृहपाशमनुबध्नातीति ॥॥ किंचान्यत् । ( जहारुरकमित्यादि)। यथा वृदं वने अटव्यां जातमुत्पन्नं मालुयावन्नी प्रतिबध्नाति वेष्टयत्येव । एमितिवाक्या लंकारे । झातयः स्वजनास्तं यतिं असमाधिना प्रतिबध्नति ते तत्कुवैति येनास्यासमा धिरुत्पद्यतइति । तथा चोक्तं । अमित्तो मित्तवेसेण, कंठे घेत्तण रोय। मामित्तासोगई जाई, दोविगहासु उग्गइं॥ १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy