SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १७ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे तृतीयाध्ययनं. गंतुं ताय पुणो गचे, एय तेणासमणोसिया ॥ कामगं परि कम्मं, कोनते वारेन मरिहति ॥ ७ ॥ जं किंचि प्रागं तात, तंपि सवं समीकतं ॥ दिरसं ववहाराइ, तंपि दादासु ते वयं ॥ ८ ॥ ० अर्थ - गंतुंताय के० तेमाटे ग्रहो तात एकवार घेर जइने लोग के० वली फरी यावीने यति थाजो एयतेलासमोसिया के० एटलुं कीधा थकी श्रमणपणु न थाय; जो तमे कामगं के० गृह व्यापारनी इबारहित परिकम्मं के० पोतानुं मन मान्यु अनुष्ठान करशो, तो तमने कोलतेवारेनमरिहति के० कोण वारवाने समर्थ वे थवा कामगं के वृद्धावस्थायें विषयानिलाप निवर्त्ते थके परिकम्मं के० संयमनुष्ठ नने विषे पराक्रम करजो, केमके तेवखत धर्म करवाने योग्य बे : तेवारे कोतेवारेन मरिहति तमोने कोइ पण वारवाने समर्थ यशे नही ॥ ७ ॥ जंकिं चित्रागंतात के० वली होतात जेकां तमारा उपर का एटले जेणुहतुं तं पिसके तेपण यमे सर्व देवुं स मीकि के समुंकी, एटले मागनाराउनुं सर्व लेणुं चुकावी दीधुं ने, तथा हिरन्नंववहा राइ के ० 0 जे व्यवहारने कार्ये अथवा अन्य कोई नोगोपभोगने अर्थे सुवर्ण रूपादिक खपमा लागशे तंपि के० तेपण सर्व मे तेवयं के० तेमोने दाहासुके० प्रापीगुं ॥ ८ ॥ ० 0 || दीपिका - ( गंतुमिति ) तात गत्वा गृहं स्वजनवर्ग दृष्ट्वा पुनर्गतासि नच तेनैतावता गृहगमनमात्रेण वश्रमणोन विष्यसि । कामकं गृहव्यापारेवारहितं पराक्रमंत स्वानि प्रेतानुष्ठानं कुर्वाणं कोवारयितुमर्हति । एकवारं गृहमागत्य पुनर्यथोचितं कुर्याइति नावः । अथवा कामकं वृद्धावस्थायां मदनेवारहितं पराक्रमतं संयमे प्रवर्तमानं त्वां कोवारयि तुमर्हति ॥ ॥ ( किंचिदिति) यत्किचित्तव ऋणमासीत्तदस्मा निर्विभज्य समीकृतं समना रे व्यवस्थापितं । यच्च हिरण्यं इव्यं व्यवहारादावुपयुज्यते तदपि वयं तव दास्यामः ॥ ॥ ॥ टीका - किंच | ( गंतुमित्यादि ) । तात पुत्र गत्वा गृहं स्वजनवर्ग दृष्ट्वा पुनरागंता सि नच तेनैतावता गृहगमनमात्रेण त्वश्रमणोनविष्यसि । ( कामगंति ) नियंत गृहव्यापारेवारहितं पराक्रमंतं स्वानिप्रेतानुष्ठानं कुर्वाणं कस्त्वां नवंतं वारयितुं निषेध यितुमर्हति योग्योजवति । यदिवा ( कामगंति ) वाई कावस्थायां मदनेा कामरहि तं पराक्रमं तं संयमानुष्ठानं प्रति कस्त्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति ॥ ॥ ७ ॥ अन्यच्च (जं किचिइत्यादि) । तात पुत्र यत्किमपि नवदीयमृगजातमासीत्तत्सर्वमस्मा निः सम्यग्विनज्य समीकृतं समनागेन व्यवस्थापितं । यदिचोत्कटं सत् समीकृतं सुदेयत्वेन व्यवस्थापितं यच्च हिरण्यं इव्यजातं व्यवहारादावुपयुज्यते । व्यादिशब्दात् येनवा प्रकारेण तवोपयोगं यास्यति तदपि वयं दास्यामोनिर्धनोहमिति माकृथानयमिति ॥ ८ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy