SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १७७ था यज्त वृक्ष्योर्मातापित्रोः प्रतिपालनमिति । तथाचोक्तं । गुरवोयत्र पूज्यंते यत्र धान्यं सुसंस्कृतं ॥ अदंतकलहोयत्र तत्र शक्रवसाम्यहमिति ॥ ४ ॥ उत्तरा मदरुल्लावा, पुत्ता ते तात खड्डया॥ नारिया ते वा तात, मा सा अन्नं जणं गमे॥७॥ एहिताय घरं जामो, माय कम्म सहावयं ॥ बितियं पिताय पासामो, जास ताव सयं गिदं॥६॥ अर्थ-एरीते उत्तर के प्रधान तथा उत्तरोत्तर मदुरुन्नावा के मधुर जेनो आलाप बे एटले नरम वचनना बोलनारा एवा पुत्तातेतातखुडया के अहोतात तमा रा पुत्र न्हानाले, तथा नारियातेणवातात के तमारी नार्या ते नवीन परणेलीले ने लघुवयवाली, माटे माके रखे साके ० ते अन्नंजएंगमे के अन्यजन पासे जशे तो आपणा कुलने ते कलंक लगाडशे. ॥ ५ ॥ माटे एहितायघरंजामो के अहो तात तमे आवी घरमा रहो अने त्यां रह्या थका मायकम्मं के कांइपण कार्य करशोमां नवा कार्य नपने थके अम्हे तमोने सहावयं के सहाइ यश्गुं, तेमाटे एकवार गृहका यथी तमे नागालो परंतु बितियंपि के बीजी वखत तायके देतात अथवा हे पुत्र पा सामो के तमे जुन के अमे शरवाइ बता जोश्ये जे तमारो गुं बिगाड थायले, जासुता वसयंगिहंके तेमाटे चालो पोताने घेर जश्ये, एटबुंधमारुं वचन मान्यकरो. ॥ ६ ॥ ॥ दीपिका-( उत्तराईति ) नत्तराः प्रधानाउत्तरोत्तरजातावा । मधुरोनापामधुरवच नास्ते तात पुत्रालघवः । तथा नार्या तव नवा नवयौवना नवोढा वा सा त्वया त्यक्ता स ती नान्यं गजेन्मार्गगामिनी मास्यात् ॥ ५ ॥ (एहति) एहि अागन्न तात गृहं यामः । मात्वं किमपि कर्म कृथाः। अपितु कर्मण्युपस्थिते ते वयं सहायकानविष्यामः । एकवारं तावनहकमेनिनग्रस्त्वं पुनरपि दितीयवारं पश्यामोश्यामोयदस्मानिः सहायर्नवतो नविष्यतीत्यतोयामस्तावत्स्वकं निजं गृहं ॥ ६ ॥ ॥ टीका-अपिच । ( उत्तरेत्यादि ) नुत्तराः प्रधानानत्तरोत्तरजातावा मधुरोमनोइन नापालापोयेषांते तथा विधाः पुत्रास्ते तव तातपुत्र हुनकालघवः । तथा नापत्नी ते नवा प्रत्यग्रयौवना अतिनवोढा वा मासौ त्वया परित्यक्ता सत्यन्यं जनंग पुन्मार्गयायिनी स्यादयं च महाजनापवादति ॥ ५ ॥ अपिच । (एहीत्यादि) जानीमोवयं यथा त्वं कर्मनीरुस्तथाप्येहि आगल गृहं यामोगबामः। मात्वं किमपि सांप्रतं कर्मकथाः अ पितु तव कर्मण्युपस्थिते वयं सहायकानविष्यामः साहाय्यं करिष्यामः । एकवारं ताव ग्रहकर्मनिनग्नस्त्वं तात पुनरपि वितीयवारं पश्यामोश्यामोयदस्मानिः सहायैर्नव तोनविष्यतीत्यतोयामोगबामस्तावत् स्वकं गृहं कुर्वे तदस्म ६चनमिति ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy