SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १७६ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे तृतीयाध्ययनं. तथाविधाज्ञातयः स्वजनामातापित्रादयः प्रव्रजंतं प्रव्रजितं वा दृष्ट्वोपलभ्य परिवार्य वेष्ट यित्वा रुदंति रुदंतोवा वदंति च दीनं । यथा बाल्यात् प्रनृति त्वमस्माभिः पोषितोवृद्धा नां पालको विष्यतीति कृत्वा ततोधुनानोऽस्मान पित्वं तात पुत्र पोषय पालय कस्य क ते केन कारणेन कस्यवा बलेन तातास्मान् त्यजसि नास्माकं नवंतमंतरेण कश्चित्राता विद्यतइति ॥ २ ॥ रात के पिया ते येन तात, ससा ते खुडिया इमा ॥ नायरोते सगा ता त, सोयरा किं जहासि ऐ ॥ ३ ॥ मायरं पियरं पोस, एवं लोगो विस्सति ॥ एवं खु लोइयं ताय, जे पालंति य मायरं ॥ ४ ॥ अर्थ - पिया हो तात ताहरो जे पिताने ते थेट एटजे मोकरो अर्थात वृद्ध तथा ससा के० बेहेन ते खुडिया के० न्हानी, इमाके० ए प्रत्यक्ष देखाय, तथा नायरोतेसगातात के० हेतात ताहरा सगाना ते एक माताना जया एवा सोयरा के सहोदर एक उदरना उपज्या, स्नेहना पात्र, तेने किंजदासि के० केमांमी ते कारण माटे तु श्रमने कां बांबे ॥ ३ ॥ तथा मायरं के० माता नेपियरं के० पिता तेने पोस के० पोषण कर एवं लोगोन विस्सति के० एरीते पर लोकनी सिद्धि थशे. एवंखुलोइयं ताय के० तथा देतात यालोकने विषे पण निश्चय की वो चार के जे पालति य मायरं के० जे संसारमांहे पोताना मातापितानुं पाल पोषकरे, तेज श्रेष्ठ मनुष्य कहेवायवे यतोगुरुवोयत्र पूज्यंतिइति वचनात् ॥ ४ ॥ 0 " ॥ दीपिका - पियेति । हेतात पुत्र ते तव पिता स्थविरः स्वसानगिनी तव कुल्लिका लघ्वी इमे प्रातरस्तव निजास्तात सोदराः स्वकाः सहोदराः किमस्मान त्यजसि ॥ ३॥ मायर मिति । मातरं पितरं पुषाल पोषय एवंकृते तवेह लोकः परलोकश्च नविष्यति । इदमेव लौकिकं लोकसंमतं यत् वृद्धयोर्मातृपित्रोः परिपालनं । यतः । गुरवोयत्र पूज्यंते यत्र धान्यं सुसं स्कृतं ॥ दंतकल होयत्र तत्र शक वसाम्यहमिति ॥ ४ ॥ ॥ टीका - किंच ( पियेत्यादि ) हेतातपुत्र पिता ते तव स्थविरोवृदः शताती तः स्वताच जगिनी तव कुल्लिका लध्वी प्राप्तयौवना इमा पुरोवर्त्तिनी प्रत्यदेति तथा प्रातरस्ते तव स्वकानिजास्तात सोदराएकोदराः किमित्यस्मान् परित्यजसीति ॥ ३ ॥ त था ( मायर मित्यादि) मातरं जननीं तथा पितरं जनयितारं पुषाण बिनृहि । एवं च कृते तवेद लोकः परलोकश्च नविष्यति । तातेदमेवलौकिकं लोकाचीर्णमयमेव लौकिकः पं Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy