SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग दुसरा. १७५ ० 0 स्कु के चारित्रियाने दुरुत्तराके दुधनीय उपसर्गवे तेज उपसर्ग कहेले. जब के०जे उपस fara के एगे कोई एक कायर चारित्रि, सीयंतिके० सदाय एचियंतिज वित्तएके० ते पोताना यात्माये संयमनो निर्वाह करी शके नहीं ॥१॥ अपि संभावनाए, एगेके० को एक नाय दिस्स के ज्ञातिला साधुने देखीने साधुने परिवारिया के० वीटीने रोपंति के० रुदन करे एटले विलाप करे ने एम कहेके खम्हे तारुं बालपण थकी पालण पोषण करयुं, ते म्हे तारा ताय के० तात एटले पिता बैयें माटे एवं जाएयुजे मा री वृद्धावस्थामां ; तुपण मारुं पोषण करीश पुछोसि के० तेमाटे हेपुत्र तुं यमासं पोसके पोषण कर, तथा ते साधुना पुत्रादिक होय ते एम कहेके कस्सतायजहा सिरो के हो तात होपिता तमे श्रमने शाकारणे मोठो ? ॥ २ ॥ 0 || दीपिका-अथ द्वितीयारभ्यते । पूर्वं प्रतिकूला उपसर्गानक्ताः इहाऽनुकूलान च्यंते । यथा (हिमेति ) अथ इमे वक्ष्यमाणाः सूक्ष्यायांतर विकारिणः संगामातापि त्रादयोनिकूणां ये दुरुत्तराडुर्लध्याः । यत्र येषु उपसर्गेषु एकेाल्पसत्वाविषीदति संयमे मं दाः स्युः । नशक्नुवंति यापयितुं संयमे यात्मानं प्रवर्तयितुमिति ॥ १ ॥ (अप्पेगइति) य पिः संभावने । एके ज्ञातयः स्वजनाः प्रव्रजंतं प्रव्रजितं वा दृष्ट्वा परिवार्य विष्टज्य याश्रित्य रुति वदति चैवं त्वमस्मानिः पोषितो बाल्यादारच्यावृ 5 मस्माकं बालकोनविष्यसीति क त्वा ततोऽस्मान् त्वं तातपुत्र पोषय पालय कस्य कृते केन कारणेनास्मान् व्यजसि ॥२॥ ॥ टीका - नक्तः प्रथमोदेशकः । सांप्रतं द्वितीयः समारज्यते । यस्य चायमनिसंबं धः । इहोपसर्गपरिज्ञाध्ययने उपसर्गाः प्रतिपादितास्तेचानुकूलाः प्रतिकूलाश्व । तत्र प्रथमोदेशके प्रतिकूलाः प्रतिपादिताइहत्वनुकूलाः प्रतिपाद्यंतइत्यनेन संबंधेनाया astra स्यादिसूत्रं । (हिमेइत्यादि) । श्रथेत्यानंतर्ये । प्रतिकूलोपसर्गानंतरम नुकूलाः प्रतिपाद्यंत इत्यानंतर्यार्थः । इमे त्वनंतर मेवा निधीयमानाः प्रत्यासन्नवा चित्वादि दमधियं । तेच सूक्ष्माः प्रायश्वेतो विकारकारित्वेनांतरान प्रतिकूलोपसर्गाश्व बाहु येन शरीरविकारकारित्वेन प्रकटतया बादराइति । संगामातापित्रादिसंबंधाः । यएते नि क्रूणां साधूनामपिडुरुत्तराडु घ्याडुरतिक्रमणीया इति । प्रायोजीवितविघ्नकरैरपि प्र तिकूलोपसर्गैरुदीर्णैर्माध्यस्थ्यमवलंबयितुं महापुरुषैः शक्यमेतेत्वनुकूलोपसर्गास्तानप्यु पायेन धर्माच्या वयं त्यतोऽमरुत्तराइति । यत्र येवूपसर्गेषु सत्स्वेके अल्पसत्वाः सदनुष्ठानं प्रति विषीदति शीतलविहारित्वं नजंते सर्वथा वा संयमं त्यजति नैवा त्मानं संयमानुष्ठानेन यापयितुं वर्तयितुं तस्मिन् वा व्यवस्थापयितुं शक्नुवंति समर्थानवं तीति ॥ १ ॥ तानेव सूक्ष्मसंगान दर्शयितुमाह । (अप्पेगेइत्यादि) यपिः संजावने । एके Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy