________________
१७४ वितीयेसूत्रकृतांगे प्रथमश्रुतस्कंधे तृतीयाध्ययनं.
॥ टीका-एतदेव दर्शयितुमाह । ( अप्पे गेइत्यादि ) । अपिःसंनावने । एके अनार्या यात्मदमसमाचारामिथ्यात्वोपहतबुझ्योरागषपरिगताः। साधु (पलियंतेसिंति ) नार्यदेशपर्यंते वर्तमानं (चारोत्ति ) चारोयं चौरोयं स्तेन इत्येवं मत्वा सुव्रतं कदर्थयति । तथाहि । बध्नति रज्वादिना संयमयंति निढुकं नीक्षणशीलं बालायझाः सदसदिवे कविकलास्तथा कषायवचनैश्च क्रोधप्रधानकटुकवचनैर्निर्क्सयंतीति ॥ १५ ॥ अपिच ( तनदंडेणेत्यादि )। तत्र तस्मिन्ननार्यदेशपर्यते वर्तमानः साधुरनार्दै डेन यष्टिना मुष्टि ना वा संवीतः प्रहतोऽथवा फलेन वा मातुलिंगादिना खड़ादिना वा ससाधुरेवं तैः कद र्थ्यमानः कश्चिदपरिणतोबालोऽझोझातीनां स्वजनानां स्मरति । तद्यथा। यद्यत्र मम कश्चित् संबंधी स्यात् नाऽहमेवंनतां कदर्थनामवाप्नुयामिति । दृष्टांतमाह । यथा स्त्रीका सती स्वगृहात् गमनशीला निराश्रया मांसपेशीव सर्वस्टहणीया तस्करादिनिरनिद्रुता सती जातपश्चात्तापा ज्ञातीनां स्मरत्येवमसावपीति ॥ १६॥ नपसंहारार्थमाह । ( एते नोइत्यादि )। नोति शिष्यामंत्रणं । यएतयादितः प्रनति देशमशकादयः पीडोत्पादक त्वेन परीपहाएवोपसर्गायनिहिताः कृत्स्नाः संपूर्णाबाहुल्येन स्टश्यते स्पर्श शियेणाऽनु नूयंतइति स्पर्शाः । कथंभूताः परुषाः परुषैरनायैः कृतत्वात् पीडाकारिणः।तेचाऽल्पस वैईःखेनाऽधिसाते तांश्चाऽसहमानालघुप्रकृतयः केचन श्लाघामंगीकृत्य हस्तिनश्व रणशिरसि शरजालसंवीताः शरशताकुलानंगमुपयांत्येवं क्लीवाअसमर्थायवशाः परवशाः कर्मायत्तागुरुकर्माणः पुनरपि गृहमेव गताः । पाठांतरं वा (तिवसङ्केत्ति ) ती त्रैरुपसगैरनिताः शाः शानुष्ठानाः संयमं परित्यज्य गृहं गताइति । ब्रवीमीति पूर्वव त् । उपसर्गपरिझायाः प्रथमोदेशकशति ॥ १७ ॥
॥ अथ दितीयोदेशकस्य प्रारंनः पहेला उद्देशामा प्रतिकूल उपसर्गना कारण कह्या. हवे बीजा उद्देशामां अनुकूल उपसर्गना कारण कहेले .
अदिमे सुहमा संगा, निरकुणं जे उरुत्तरा ॥ जब एगे विसीयं ति, पचयंतिज वित्तए ॥१॥ अप्पेगे नायन दिस्स, रोयंति
परिवारिया ॥ पोसणे ताय पुछोसि,कस्स तायजहासि णे ॥२॥ अर्थ-अहकेण्थ हवे इमे के ए सुहमाके सूक्ष्म,एटले चित्तने विकार उपजावनार एवा अंतरंग प्रतिकूल उपसर्गना कारण पण बादर एटले प्रगट देखाय नही तेवा शरीरने विकार करनार उपसर्ग न जाणवा एवा संगाके मातापितादिकनो संबंध, ते संबंधी जेके जे नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org