SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागमसंग्रह नाग उसरा. १७३ 0 साधु तेसिंके० ते साधुने एम कहेके, चारोचोरोतिसुवर्यके ए हेरुले चोरने, निक्षण शीत एम कहीते सुव्रतजे अणगार तेने बंधंतिनिस्कयंके राशी प्रमुखे करी, साधुने बांधे एवा बालाके बाल अज्ञानी तथा कसायवयणे हियके कषायना वचने करी निनर्सना करे. ॥१५॥ तबके त्यां अनार्य पुरुषे साधुने दंमेणके दंमे करी तथा मुहिणाके मु टियें करी अवाके अथवा फलेवाके फले करी संवीतेके हण्यो बतो कांइक परि गत साधु नातिणंसरती बाले के एवा दुःखोने ते बाल थझानी अण सहेतो थ को ज्ञाती गोत्रीने संजारे के, माहारो संबंधि गोत्री जो कोइ अंहियां होत तो ए मने एवी कदर्थना नकरत; एवी चिंतवना करे इशिवाकुगामिणी के० जेम स्त्री रीशाणी थकी, पोताना घरमांथी निकली; रस्तामां तेने चोर लोकोए ग्रहण करी बती पोताना संबंधिनु स्मरण करे, पश्चात्ताप करे, तेनीपेरे जाणी लेवी. ॥ १६ ॥ हवे उपसंहार करतो कहेले. एते के ए जे पूर्वे दंसमकादिकना परिसह कह्या ते नोके । श्रीसुध मेस्वामी जंबूप्रमुख शिष्योने बोलावी कहे के, नोशिष्यो कसिणाफासा केण्जे परिसह कह्या ते संपूर्णप्रत्ये फरशे फरुसा उस हियालया के जे कठोर अहियासता उर्जन एवा परिसहने अणसहेता एवा जे किवाके० क्लीव असमर्थ अवसाके० परवशे एटले कर्मना वशे पड्या थका गयागिहं के वली गृहवाशे गया. कोनीपरे ? तोके, हनिवासरसंवित्ता के जेम हस्ती संग्रामने माथें, मस्तके शरजाले वींध्यो थको त्यांथी नाशी पालो फरे तेम कायर साधु चारित्र थकी पाडो फरे तिबेमिनो अर्थ पूर्ववत् जाणवो. ॥ १७ ॥ इति तृतीयाऽध्ययनस्य प्रथमोदेशकः समाप्तः ॥ ॥ दीपिका-(अप्पेगत्ति ) एके पूर्वोक्तविशेषणाअनार्याः पर्यंतदेशे वर्तमानं साधं से व्रतं ( चारोचोरित्ति ) चरोयं चोरोयमिति कृत्वा बध्नति निझुकं निदणशीलं बालाथ ज्ञास्तथा कषायवचनैः क्रोधवचनैर्निर्नसयंति ॥ १५ ॥ (तति ) तत्रोऽनार्यदेशे ऽनार्दडेन मुष्टिना फलेन मातुलिंगादिना खड़ा दिनावा संवीतः कश्चिदपरिणतः साधुर्जा तीनां स्मरति। यद्यत्र मम कश्चित्संबंधी स्यात्तदा नाहमीदृशीं कदर्थनां प्राप्नुयामीति । यथा स्त्रीकुमा सती स्वगृहाजमनशीला निराश्रया मांसपेशीव सर्वस्टहणीया तस्करादिनिरनिद्र तासती जातपश्चात्तापा ज्ञातीनां स्मरत्येवं साधुरपि ॥ १६ ॥ (एतेति)। नोति शि प्यामंत्रणं । एते दंशमशकादयः परीषहाः स्टश्यंते अनुनयंते स्पर्शाः परुषाः करिना खेनाधिसह्यते ऽरधिसह्याहस्तिनश्व शरैर्बाणैः संवाताव्याप्तानज्यंतइति शेषः । एवं क्लीबाघसमर्थाअवशाःपरवशाःकर्मायत्ताः पश्चात्स्वगृहं गता ब्रवीमीति पूर्ववत् ॥ १७॥ इतिउपसर्गपरिज्ञाख्ये तृतीयाध्ययने प्रथमोद्देशकः समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy