SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७२ द्वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे तृतीयाध्ययनं. ना के० रागदेषे व्याकुल एवा केइ के० कोइएक यनारिया के० अनार्य पुरुषो ते चा त्रिवंत साधुने क्रीडायें करी जूसंति के० लूंशे कदर्थना करे ॥ १४ ॥ || दीपिका - ( संताइति ) । केशानां लोचने संतप्ताः पीडितास्तथा ब्रह्मचर्येण परा जितानग्नाः संतस्तत्र केशलोचे ब्रह्मचर्ये मंदाविषीदति संयमादश्यंते । यथा म तस्याः केतने मत्स्यबंधने प्रविष्ठाविषीदति जीविताश्यंति ॥ १३ ॥ ( यायदंडे ति ) । यात्मा दंडवते दुर्गतो पात्यते येन स यात्मदंड: समाचारोनुष्ठानं येषां ते आत्मदंम समाचाराः । मिथ्यासंस्थिताविपरीततया स्वीकृता जावना चित्तवृत्तियैस्ते मिथ्यासंस्थितना वनामिथ्यात्वोपहतदृष्टयइत्यर्थः । हर्षद्वेषमापन्नाराग देषाकुला एवं विधायनार्याः के चित् साधुं जूषयंति कदर्थयंति दंडादिनिर्वाग्निर्वा ॥ १४ ॥ ॥ टीका - पिच ( संतत्ताइत्यादि ) । समंतात् तप्ताः संतप्ताः केशानां लोचनत्पाट नं तेन । तथाहि । सरुधिरकेशोत्पाटने हि महती पीडोपपद्यते तया चाऽल्पसत्वाः विस्रोतसिकां नजंते । तथा ब्रह्मचर्यं वस्तिनिरोधस्तेनच पराजिताः पराननाः संतस्तत्र तस्मिन् केशोत्पाटनेऽतिदुर्जय कामोड़े के वा सति मंदाजमा लघुप्रकृतयो विषीदति संय मानुष्ठानं प्रति शीतलीनवंति सर्वथा संयमादश्यंति । तथा मत्स्याः केतने मत्स्य बंधने प्रविष्टा निर्गतिकाः संतोजीविताद्वश्यंति । एवं तेपि वराकाः सर्व कष्टकामपराजि ताः संयमजीवितात् घ्रश्यंति ॥ १३ ॥ किंच ( श्रायदंडेत्यापि ) । श्रात्मा दंडयते खं यते हितात् नश्यते येन स यात्ममः समाचारोऽनुष्ठानं येषामनार्यायां ते । तथा मिय्या विपरीता संस्थिता स्वानुग्रहारूढा नावनांतःकरणवृत्तिर्येषां ते मिय्यासंस्थित नावनामिथ्यात्वोपहतदृष्टयइत्यर्थः । हर्षश्व प्रदेषश्च हर्षप्रदेषं तदापन्नाराग द्वेषसमा कुलाइति यावत् । तएवंभूताश्रनार्याः साधुं सदाचारं क्रीमया प्रदेषणं वा क्रूरकर्मका रित्वात् पर्यति कदर्थयंति दमादिनिर्वाऽग्निवैते ॥ १४ ॥ पेगे पलियंतेसिं, चारो चोरोति सवयं ॥ बंधंति निरकुयं बाला कसायवयणेदिय ॥१५॥ तच्च दमेण संवीते, महिला अफलेण वा ॥ नाती सरती बाले, इचीवा कुधगामिणी ॥ १६ ॥ एते नोक सिणा फासा, फरुसा डुस्स दियासया॥ दबी वा सरसंवित्ता कीवा वसगया गतिबेमि ॥ १७ ॥ इति तृतीय ऽध्ययनस्य प्रथमोद्देशोस० अर्थ- बली यपि संभावनायें एगेपलियं के० को एक अनार्य, देशपर्यंत विचरता Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy