SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ २६७ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे स्तृतीयाध्ययनं. अर्थ-एतेसद्दे के० एवा पूर्वोक्त थाक्रोश संबंधि जे शब्द तेने सहन करवाने अचा यंता के० असमर्थ गामेसु के ग्रामने विषे, वाके अथवा गरेसु के० नगरने विषे तबके त्यां एवा याक्रोश नपने थके मंदाविसीयंतिके तेमंद अज्ञानी चारित्रिसीदा य, कोनी परे सिदायले ते कहे. संगामंमिवनीरुयाके जेम बोकण मनुष्य संग्रामने विषे शस्त्र देखी सिदाइने जागी जाय, तेनी पेरे ते मंद चारित्रियो चारित्रयी नंगपामेले. ॥७॥ हवे वध परिसह कहे. अप्प के० अपि संनावनाये एगे के एक को एक लू सक श्वानादिक ते खुधियं निरकं के निदाये नमतो नख्यो एवोजे साधु तेने देखी सुणी के० ते श्वानादिक मंसंतिके मंख मारे. लूसए केवलुरे तब के त्यां श्वानादिके खा धो बतो मंदाविसीयंति के० अज्ञानी सिदाय एटले दीन थाय. कोनी परे, तोके जेम तेन के अनिने पुछाव के स्पर्श करी पाणिणो के प्राणी एटले जीव पोतानुं शरीर संकोचें तेम मंद चारित्रि पण पोतानुं गात्र संकोचेः ॥ ॥ ॥ दीपिका-(एतेऽति ) एतान् पूर्वोक्तानाकोशशब्दान् सोढुमशक्नुवंतोग्रामनगरादौ स्थि ताः । तत्राकोशे मंदा विषीदंति दैन्यनजते संयमानश्यंति यथा नीरवः कातराः संग्रामे षु नज्यंते ॥७॥ वधपरीषहमाह (अप्पेगति) अपिःसंनावने । एकः कश्चित् श्वादिलृषकः क्रूरोनदकः (खुधियमिति) लुधितं निदामटतं निहुँ दशति नक्ष्यति। तत्र ग्वादिनदणे मंदाविषीदंति । यथा तेजसामिनास्टष्टादह्यमानाः प्राणिनोवेदनार्ताः सीदंति ॥ ७ ॥ ॥ टीका-(एएसइइत्यादि ) एतान् पूर्वोक्तानाक्रोशरूपान तथा चौरचारिकादि रूपान शब्दान् सोढुमशनुवंतोग्रामनगरादौ तदंतराले वा व्यवस्थिताः । तत्र तस्मिन् आक्रोशे सति मंदाग्रज्ञानलघुप्रकतयोविषीदंति विमनस्कानवंति संयमाचश्यति । तथा नीरवः संग्रामे रणशिरसि चक्रकुंताऽसिशक्तिनाराचाकुले रटत्पटहशंखफटनरीनाद गंनीरे समाकुलाः संतः पौरुषं परित्यज्याऽयशःपटहमंगीकृत्य नज्यंते । एवमाकोशादि शब्दाकर्णनादऽल्पसत्वाः संयमे विषीदंति ॥ ७ ॥ वधपरीषहमधिकृत्याह। ( अप्पेगे त्यादि)। अपिः संनावने । एकः कश्चित्वादिः सुषयतीतिलुषकः प्रकृत्यैवक्रूरोनक्कः। खुधियंति । हुधितं बुनुदितं निदामटतं निहुँ दशति नदयति दशनैरंगावयवं विखं पति । तत्र तस्मिन् श्वादिनदणे सति मंदाअशाअल्पसत्वतया विषीदंति दैन्यं नजं ते । यथा तेजसाऽग्निना स्टष्टादह्यमानाः प्राणिनोजंतवोवेदनार्ताः संतोविषीदंति गात्रं संकोचयंत्यार्तध्यानोपहतानवंति । एवं साधुरपि क्रूरसत्वैरनिपुतः संयमा द्श्य तइति उःसहत्वाद्रामकंटकानां ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy