SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग इसरा. एवं देवि पुढे, जिस्का यरिया कोविए ॥ सूरं मतिप्पाणं, जानूहं नसे ॥ ३ ॥ जया हेमंतमासंमि, सीतं फुसइ सवगं, पाठांतरं सवायां ॥ तब मंदा विसीयंति, रऊदीपावि खत्तिया ॥ ४॥ अर्थ- हवे ए दृष्टांत साधु साथे मेलवे बे. एवं के० एम पूर्वोक्त सुनटनी पेरे शीशु पालवत् सेहे विके० नवदीक्षित शिष्य पण पुट्ठेके० परिसहने प्रण फरइयो थको एम कहे, दीपावामांगुं दुल्लेनले ? एटले दीक्षानो मार्ग सुलनज बे एवो ते निरकायरि या को विकेनिकाचर्याने विषे कोविद, एटले अजाण, अनेरा श्राचारने विषे नि पुण थको नवदीक्षित. ते सूरंमा तिप्पाणं के० वचन मात्रे कररी पोताने विषे शूर पान माननार ते जावके ० ज्यांलगे लूहंके० संयमने नसेवर के० सेवे नहीं त्यांलगे एवं कहे के, ए संयममांशुं दुष्करपणुं बे ? परंतु जेवारे संयम यादरे तेवारे प रिसनो दावे के सिदाय. ॥ ३ ॥ हवे संयमनुं दुष्करपणुं देखाडेबे. जया ho त्यां एकदाकाने हेमंतमासंमि के० हेमंत ऋतुना पौष ने माघ मासमां स वर्ग के सर्वागे पाठांतरे सवाय के० वायरासहित सीतंफुसति के० शीत फरसे तब ho तेवारे मंदाविके मंदबुद्धि जारी कार्मजीव कायर थको, चारित्रने विषे सीयंतिके ० सिवाय एटजे दीन पणुं पामे. कोनी पेरे? तोके, रऊहीणावि खत्तिया के० जेम राज्य हीन छत्री सिदाय तेनी परे ते साधु पण जाली जेवो. ॥ ४ ॥ "6 59 0 १६५ || दीपिका - दाष्टौतिकमाह । ( एवमिति ) । एवं पूर्वोक्तप्रकारेण यथा शूरंमन्योजेता रं वासुदेवमन्यंवा युध्यमानं दृष्ट्वा जंगं याति । एवं शिष्यकोऽनिनव प्रव्रजितः परीष हैरस्ट टः प्रव्रज्यायां किंडुष्करमिति गर्जन निकाचर्यायां निकाटने कोविदोनिपुणः । उपलक्ष लादन्यस्मिन्नपि साध्वाचारेऽनिपुणः सम्प्रात्मानं तावत् शिशुपालवत् शूरं मन्यते । याव तारमिव रूं संयमं नसेवते ननजते । संयमप्राप्तौहि बहवोगुरुकर्माणोऽल्पसत्वानंगमु पयतीति ॥३॥ संयमस्य रूत्वमाह । ( जयेत्ति) यदा हेमंतमासे शीतकाले शीतं स्पृशति स वगतत्र शीते मंदाविषीदति दीनाः स्युः । राज्यहीना राज्यच्युताय यात्रियाराजानः॥४॥ ॥ टीका - दाष्टतिकमाह । ( एवंसे देवीत्यादि ) । एवमिति प्रक्रांतपरामर्शार्थः । य थाऽसौ शूरंमन्यनष्ट सिंहनादपूर्वक संग्राम शिरस्युपस्थितः पश्चातारं वासुदेवम न्यं वा युध्यमानं दृष्ट्वा दैन्यमुपयाति । एवं शिष्यकोऽनिनवप्रव्रजितः परीपतैरस्पृष्टोबुप्तः किं प्रव्रज्यायां पुष्करमित्येवं गर्जन् निदाचर्यायां निकाटने कोविदोऽनिपुणः । उपल कार्थत्वादन्यत्राऽपि साध्वाचारेऽजिनवप्रव्रजितत्वादप्रवीणः स एवंभूतश्रात्मानं Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy