SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १६४ तृतीये सूत्रकृतांगे प्रथमश्रुतस्कंधे तृतीयाध्ययनं. ॥ ६ ॥ ( हे नइत्यादि) चतुर्थीदेशके अयमर्थाधिकारः । तद्यथा । हेतुसदृशैर्हेत्वा जासैरन्यतैर्थिकैयुद्रहिताः प्रतारितास्तेपां शीलस्खलितानां व्यामोहितानां प्रज्ञाप ना यथाव स्थितार्थप्ररूपणा स्वसमयप्रतीतैर्निपुणनणितैतुनिः कृतेति ॥ सांप्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं । तच्चेदं । (सूरंममइत्यादि) । कश्चिन्नघुप्रकृतिः संग्रामे समुपस्थिते शूरमात्मानं मन्यते । निस्तोयांबुदश्वात्मश्ला घाप्रवणोवाग्निावस्फूर्जन् गर्जति । तद्यथा । नमत्कल्पः परानीके कश्चित् सुनटो ऽस्तीत्येवं तावर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति। तथा चोक्तं । तावजजः प्रसुतदानगंडः करोत्यकालांबुदगजितानि । यावन्न सिंहस्य गुहास्थलीषु सांगू लविस्फोटरवं शृणोति ॥ १॥ न दृष्टांतमंतरेण प्रायोलोकस्याऽर्थावगमोनवतीत्यतस्तद वगतये दृष्टांतमाह । यथा माहीसुतः शिशुपालोवासुदेवदर्शनात्प्राक् आत्मश्लाघाप्र धानं गर्जितवान् पश्चाञ्च युध्यमानं शस्त्राणि व्यापारयंतं दृढः समर्योधर्मः स्वनावः सं ग्रामानंगरूपो यस्य सतथा तं महान् रथोऽस्येति महारथः सच प्रक्रमादत्रनाराय पस्तं युध्यमानं दृष्ट्वा प्राग्गर्जनाप्रधानोपि दोनं गतः। एवमुत्तरत्र दाष्टौतिकेऽपि योजनी यमिति । नावार्थस्तु कथानकादऽवसेयः । तञ्चदं । वसुदेवसुसाएसुनदमघोसणराहिवेणमु बीए । जाऊचनतनुजवलकलिकलहपत्तहो ॥१॥ दहणतजणणी, चनप्नुयपुत्तमप्नय माग्छ॥जयहरिसविम्हयमुही पुनश्रोमत्तियंसहसाशणेमित्तिकएणमुणिकणसाहियंती इहरुहिययाए॥जहएसतुघ्नपुत्तोमहाबलोउङाउसमरे॥३॥ एयस्सयजंदणहोइसानावियं नुयाजुयलं ॥ होहीतत्तोवियनयंसुतस्सतेण निसंदेहो ॥॥ नाविनयवेविरंगी पुत्तंदंसेजा वकाहस्स ।तावच्चियतस्सठियंपयश्वरनुयाजुगलं ॥५॥ तोकाहस्सपिनबापुनंपाडेपाय पीढंमि ॥ अवराहखामणबंसोविसयंसेखमिस्सामि ॥५॥ सिसुवालोविदुजुवणमएण नारा यणंअसप्नेहिं ॥ वयणे हिंनणइसोविदुखमश्खमाएसमबोवि ॥ ७॥ अवराहसएपुस्मेवारि तोणचिजाहे। काहेणत निन्नंचक्के शूनत्तमंगंसे ॥७॥ सांप्रतं सर्वजनप्रतीतं वार्तमा निकं दृष्टांतमाह । ( पयायाइत्यादि ) यथा वाग्निर्विस्फूर्जतः प्रकर्षेण विकटपादपातं रणशिरसि संग्राममूर्धन्यग्रानीके यातागताः। केते शूराः शूरंमन्याः सुनटाः । ततः संग्रामे समुपस्थिते पतत्परानीकसुनटमुक्तहेतिसंघाते सति तत्रच सर्वस्याऽऽकुलीनूतत्वात् मा तापुत्रं न जानाति कटीतोत्रश्यंतं स्तनंधयमपि न सम्यक् प्रति जागर्तीत्येवं मातापुत्रीये संग्रामे परानीकसुनटेन जेत्रा च शक्त्यादिनिः परिसमंतात् विविधमनेकप्रकारं इतोहत बिन्नोवा यथा कश्चिदल्पसखोनंगमुपयाति दीनोनवतीति यावदिति ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy