SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागमसंग्रह नाग उसरा. १६१ त्वादेशालिकः । तथाचोक्तं । विशाला जननी यस्य विशाल कुलमेव वा। विशालं वचनं चा ऽस्य तेन वैशालिकोजिनः । एवमसो जिनयाख्यातइति । इतिशब्दः परिसमात्योव्रवीमी तिउक्तार्थोऽनया पूर्ववदिति ॥२॥ समाप्तंच दितीयं वैतालीयमध्ययनं ॥ ग्रंथाय॥१६॥ हवे बीजो अध्ययन कह्या अनंतर त्रीजो अध्ययन प्रारंनिये बैंए. एनो ए संबंध के, पाबलें अध्ययने स्वसमय परसमयनी प्ररूपणा कही माटे परसमयना दोष बने स्वसमय ना गुण जाणीने स्वसमयने विषे प्रवर्तवो; तेने विषे प्रवर्त्ततां थकां जे अनुकूल अने प्रति कूल उपसर्ग नपजे ते सहन करवा ए अधिकारे आव्यो जे अध्ययन तेप्रारंनियें बैयें. सूरं मम अप्पाणं, जावजेयं नपस्सती ॥जुर्शतं दढधम्माणं, सिसपालोव महारहं॥॥ पयाता सरा रणसीसे, संगामंमि वहिते ॥ माया पुत्तं नयाणा, जेएण परि विजए॥२॥ अर्थ-कोइएक बाल मनुष्य संग्रामने विषे अप्पाणंके० पोताने सूरंमलश्के शूरवीर क री माने जे आजगतमाहे माहारा समान सुनट कोइ नथी. परंतु जावजेयं के ज्यां सुधी तेसंग्रामने विषे पोताने जीपनार को नपस्सतीके ० न देखे त्यांसुधी जाणवू. को नीपरे ? सिसुपालोवके जेम शिशुपालराजा पोतानीअात्माने शूरवीर मानतो हतो परंतु संग्रामने विषे दढधम्माणं के दृढधर्मी तथा महारहं के महारथी एवा नारायणने जुझंतं के झुंजतो देखी, दोन पामी, मद बांझीने निर्मद थयो. ॥ १ ॥सांप्रत सामा न्यपदे दृष्टांत कहेले. कोइएक पोतानेविषे सूरा के शूरवीरपणुं मानता रण के सं ग्रामने सीसे के० मस्तके अग्रेसर पणे पयाताके० याव्याः एवा संगामंमिनवहितके ते संग्रामनेविष उपस्थित एटले प्राप्त थये थके त्यां परदलने सुनटे सर्वजनने व्याकुल चित्त कस्या ले. ते संग्राम एवो वर्ने के, ज्यां मायापुत्तनयाणा के माता पुत्रने न जाणे; एटले माताने केडे रह्यो बालक पडतो जाणे नहीं एवा संग्रामने विषे जेए ए के जे आगले जीपणहार पुरुषो तेणे परिविजए के शस्त्रादिके करी बेद्यो थको, हत प्रहत कीधी बतो, कायरपणे नंग पामे. ॥ २ ॥ ॥ दीपिका-नुक्तं दितीयमध्ययनं । तत्र स्वसमये बोधोविधेयइत्युक्तं । तत्र प्रतिबुद्ध स्य कदाचिउपसर्गाः स्युस्तेच नदीः सम्यक्सोढव्याइत्यर्थः । अथ तृतीयाध्ययनमार ज्यते । तत्र चत्वारनद्देशकास्तेषु प्रथमोद्देशकस्येदमादिसूत्रं । (सूरंमपत्ति ) कश्चिद्धा लः संग्रामे आत्मानं शूरं सुनटं मन्यते शूरोहमिति गर्जति । यावतारं पुरःस्थितमुद्यता सिं नपश्यति।दृष्टांतमाह । युध्यमानं दृढः समर्थोधर्म स्वनावोयस्यस तथातं । महान रथो ऽस्येति महारथोऽत्रनारायणस्तं दृष्ट्वा यथा शिशुपालोमाइीसुतः समर्थोपि दोनंगतस्तं दृष्टां २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy