SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १५६ वितीयेसूत्रकृतांगे प्रथमश्रुतस्कंधे वितीयाध्ययनं. रमनत्कष्टबायतोदीर्घः सर्वकालनवनात मोक्षस्तेनाऽर्थिकस्तदनिलाषी पूर्वोक्तविशेषणदि शिष्टोनवेदिति ॥ १५॥ पुनरप्युपदेशांतरमाह ( वित्तमित्यादि) वित्तं धनधान्य हिरण्या दि । पशवः करितुरगगोमहिष्यादयोझातयः स्वजनामातापितृपुत्रकलत्रादयः तदेतदित्ता दिकं बालोऽः शरणं मन्यते । तदेव दशर्यति । ममैते वित्तपशुजातयः परिजोगे उपयो दयंते । तेषु चाऽर्जनपालनसंरक्षणादिना शेषोपड्व निराकरणेन परिहारेणाऽहंनवामीत्ये वं बालोमन्यते । न पुनर्जानीते यदर्थ धनमिखंति तहरीरमशाश्वतमिति । अपिच । रि की सहावतरला, रोगजरानंगुरं हयशरीरं ॥ तथा मातापितृसहस्त्राणि पुत्रदारशतानि च। प्रतिजन्मनि वर्तते कस्य माता पितापि वा ॥१॥ एतदेवाह । नोनैव वित्तादिकं संसारे क थमपि त्राणं नवति।नरकादौ पततोनापि रागादिनोऽपद्रुतस्य क्वचिहरणं विद्यतइति ॥१६॥ अप्नागमितंमि वा उहे, अहवा नक्कमिते नवंतिए॥ एगस्स गती य आगती, विउमंता सरणं ण मन्नई॥ १७॥ सवे सयकम्मक प्पिया, अवियत्तेण हेण पाणिणो ॥ हिंमंति नयानला सढा, जाई जरा मरणेहिं निडुता ॥ १७ ॥ अर्थ-वली उपदेश कही देखाडेले. अनागमितमिवाउहे के पूर्वोपार्जित असाता वेदनीय कर्मना उदय थकी फुःख प्राप्त थयां उतां ते पुःख एकलोज जीव अनुनवे. पण झाति, स्वजन अथवा इव्य ते उखः थकी मूकावी शकता नथी अहवाके० अथवा नक्क मितेनवंतिए के० मरण आवे बते पण एकलोज फुःख जोगवे तथा नवांतरने विषेपण एकलोज फुःख जोगवे तथा एगस्सगतीय आगती के गति आगति पण एकलानेज होय, परंतु ते वरखते धनादिक जे जे ते कोइ सरण न थाय विमंता के विवेकी पंमित ज न एवी रीते जाणता थका सरणं मन्नई के कोनुं सरण करी माने नही॥ १७॥ सवे के संसारमांहे सर्व जीव सय के पोताना करेला कम्म के कर्मे करी कप्पिया के एकेडियादिकनी अवस्थाये कल्प्या बतां अवियत्तेणके अव्यक्त संज्ञाये उहेण के० अस्पष्ट शिरशूलादिक दुःखे करी कुःखीया बतां एवा पाणिणो के प्राणी ते हिंमंति के चतुर्गतिकरूप संसार मांहे अरहट्ट घटीने न्याये परिचमण करेले, ते ज योनीने विषे नयाउला के नयाकुल बिहीता थका तथा सढा के शठ एटले अज्ञानी बता जाई जरामरणे हिं के० वली वली जाइ एटले जाति अने जरा तथा मरणे करी निहुता के पीड्या थका रहे. ॥ १७ ॥ ॥ दीपिका-(अप्नागमितमिवेति) अन्यागते प्राप्ते फुःखेऽथवा उपक्रमकारणैरुपक्रांते की Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy