SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागमसंग्रह नाग उसरा. १५५ सवं नच्चा अदिहिए,धम्मही नवदाणवीरिए॥ गुत्ते जुत्ते सदाजये आय परे परमायतस्तेि ॥ १५॥ वित्तं पसवोय नाईन, तं बाले सरणं तिम न्न ॥ एते मम तेसूव। अहें, नोताणं सरणं नविजई॥१६॥ अर्थ-वली उपदेश कहेले ते साधु सबके सर्व हेय उपादेयवस्तुने नचाके जाणीने सर्व झोक्त संवररूप मार्गने अहिहिएके अधितिष्ठेत् एटले धाश्रये वली धम्महीके० धर्मार्थी थको नवहाण के० उपधान एटले तपनेविषे वीरिएके वीर्य फोरवे एटले तेमा बलवंत थाय पण तेमां वीर्य गोपवे नहीं वली गुत्तेजुत्ते के मन वचन धने काय गुप्तिए गुप्त अने गुनयोगे युक्त थवानो सदा के सर्वकाल बायपरे के० पोताने विष धने परने विषे जयेके० यत्न करे परमायतहिते के० ते साधुपरमायतजे मोद तेनो अर्थी जाणवो ॥ १५॥ वित्तं के धनकनकादिक तथा पसवो के पशु चतुष्पदादिक धने नाई के झातिते स्वजन मातापितादिक तके तेनु बाले सरणंतिमन्नई के जे बाल अज्ञानी होय ते सरणकरीमाने केवीरीते तोके एतेममतेसुवीअहं के ए जेवित्तादिक ते माहारा हूं एनी रक्षा करनार पण नोताणं सरणंनविड़ाई के० एम न जाणे जे ए धनादिक जे जे, ते रोगादिक उपने थके अथवा उर्गतिमां पडतां थका मने त्राणशरण न विद्यते एटले नथी. थवाना ॥ १६ ॥ ॥दीपिका-(सच्चमिति) सत्यमार्गमिमं ज्ञात्वाऽधितिष्ठेदाश्रयेत् । धर्मार्थीनपधानं तपस्त त्र वीर्यवान् मनोवाकायगुप्तोझानादि नियुक्तः सदा यतेत अात्मनि परस्मिंश्च । किंनूतः परमनकृष्टयायतोदी?मोदस्तेनार्थिकस्तदनिलाषी ॥ १५॥ (वित्तमिति ) वित्तं ध नं पशवस्तुरगादयः झातयः स्वजनामात्रादयः तदेतद्बालोमूवः शरणमिति मन्यते । कथमित्याह । एते वित्तादयोमम मदीयाअहं तेषु वित्तादिषु रक्षाकरगेन प्रवर्ते एवं बालोमन्यते नत्वेवं वेति यत्तिादिकं त्राणं नस्यादुर्गतीपततोनापिरोगादौ शरणं विद्य ते। रिक्षासहावतरला, रोगजरानंगरं यसरीरं ॥ दोएहंपिगमएसीला, पाकिच्चिरहोजा संबंधाइति ॥ १६ ॥ ॥ टीका-किंच ( सचणञ्चेत्यादि ) सर्वमेतदेयमुपादेयं च ज्ञात्वा सर्वज्ञोक्तं सर्वसंव ररूपमधितिष्ठेत् आश्रयेत् । धर्मेणार्थोधर्मएव वाऽर्थः परमार्थताऽन्यस्याऽनर्थरूपत्वात् धर्मार्थः सविद्यते यस्याऽसौ धमार्थी धर्मप्रयोजनवान् । उपधानं तपस्तत्रवीर्य यस्य स तथा अनिगहितबलवीर्यइत्यर्थः । तथा मनोवाकायगुप्तः सुप्रणिहितयोगश्त्यर्थः। तथा युक्तोज्ञानादिनिः सदा सर्वकालं यतेताऽऽत्मनि परस्मिंश्च । किंविशिष्टः सन् अतबाह ।प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy