SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ २५४ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे तिीयाध्ययनं. गारं पिअ आवसे नरे, अणुपुर्व पाणेहिं संजए॥समता सबब सुबते, देवाणं गले सलोगयं ॥ १३॥ सोच्चा नगवाणुसासणं सच्चे तबकरेजुवकमं ॥सवन विणीयमबरे, निकु विसुधमाहरे॥१४ __ अर्थ-वली उपदेशांतर कहेले. गारंपियावसेनरे के गृहवासने विषे वसतो ए वो मनुष्य तेपण अणुपुत्वं के अनुक्रमे धर्म सानली, श्रावकना व्रतादिकने अंगीकार करी, पाणेहिं के जीवोने विषे संजए के सम्यक्प्रकारे यत्न करतो, समतासबसुन्ध ते के सर्वत्र समता परिणामे वर्ततो एवीरीते गृहस्थ धर्मने पालतो थको पण देवा पंग सलोगयंके देवलोकमां जाय. तो पनी यतिधर्म पालनारनो केवोजगुं ॥ १३ ॥ . वली कहेले सोच्चानगवाणुसासणं के पते श्रीवीतरागनी आझापूर्वक धर्म सांजलीने सचेत बकरे कुवकमंके ० तेनां बागमने विषे जेम कडं. तेम सत्य संयमने विषे उपक्रम ए टलेन्द्यम करे, सबबविणीयमबरेके सर्वत्र महररहित एवो थको निरकु के साधुते उंड के माधुकरी वृत्तियें विसुक्ष्माहरे के० गुरु एटले बेतालीश दोष रहित एवो आहार लीये. ॥१४॥ ॥ दीपिका-किंच । (गारंपीति ) अगारं गृहमप्यावसन गृहस्थोपि नरयानुपूर्व्या चारित्रप्रतिपत्त्यादिरूपया प्राणिषु जीवेषु संयतोहिंसानिवृत्तः । यतः सर्वत्र समता श्रूय ते। यतो गहस्येच समतैव जिनमतेऽनिधीयते तां कुर्वन् गृहस्थोपि देवानां लोकं गत् किंपुनर्यतिरिति ॥१३॥ ( सोचेति ) जगवदनुशासनं जिनागमं श्रुत्वा तक्ते सत्ये संयम उपक्रम उद्यम कुर्यात् । किंनूतः सर्वत्र उपनीतमत्सरोऽरक्तदिष्टः ( चंति ) दयं शु ६ दोषरहितमाहरेज़ाहीयात् ॥ १४ ॥ ॥ ॥ ॥ ॥ ॥ ॥टीका-किंच (गारंपियइत्यादि)। अगारमपि गृहमप्यावसन गृहवासमपि कुर्वन् नरो मनुष्यः(आनुपूर्वमिति)थानुपा श्रवणधर्मप्रतिपत्त्यादिलदाणया प्राणिषु यथाशक्त्या स म्यक् यतः संयतस्तउपमर्दानिवृत्तः। किमिति । यतः समता समनावः । आत्मपरतुल्यता सर्वत्र यतो गृहस्थे च यदिचैकेंडियादौ श्रूयतेऽनिधीयते आईते प्रवचने तां च कुर्वन् सगृहस्थोऽपि सुव्रतःसन् देवानां पुरंदरादीनां लोकं स्थानं गत् किं पुनर्योमहासत्वत या पंचमहाव्रतधारी यतिरिति ॥ १३ ॥ अपिच । ( सोचाइत्यादि ) । ज्ञानेश्वर्या दिगु समन्वितस्य जगवतः सर्वज्ञस्य शासनमाझामागमं श्रुत्वाऽधिगम्य तत्र तस्मिन्ना गमे तक्तेवा संयमे सनयोहिते सत्ये लघुकर्मा तउपक्रमं तत्प्राप्युपायं कुर्यात् । किं जूतः सर्वत्राऽपनीतोमत्सरोयेन सतथाऽसौरक्तदिष्टः त्रिवस्तूपधिशरीरनिपिपासः । त था (संबंति) जैदयं शुई विचत्वारिंशदोषरहितमाहारं गृहीयादन्यवहरेदेति ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy