SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ २५२ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे वितीयाध्ययनं. अर्थ-हवे एवं धृष्टपणुं करे तेने उपदेश कहेले, अहो अदरकुव के अंध सरखा पुरुषो दरकुव के त्रणवननो देखनार एवो सर्वझजे श्रीवीतरागदेव तेनो श्राहियंके कहेलो जे श्रीसिद्धांत तेने सदहसु के० सईहे, तुं केवो ? तोके, अदरकुदंसणा के अंध ज्ञानदृष्टीरहित एवाजे , तेमना दर्शनने विषे प्रवर्तनहारने माटे तने बोलाविये बैये के अहो ? अदरकुदंसणा तुं श्रीवीतराग परमात्मानोनाप्युंजे सिक्षांत तेनानपर श्र भाकरीने हंदि के तेने गृहणकर अने आलोकना सुखटालीने परलोक उपर कोण नरोशो राखे, परलोकतो नथी इत्यादिकजे तुं बोले, ते ताहारं बोल अयोग्यजे; केमके वर्तमा नकाल टालीने अतीत अनागत नही मानीश तो पितामहादिक पुत्रपौत्रादिक एपण न थी, एम पण कहेवूपडशे परंतु एवीरीतना ताहारा बोलवा थकी एम जाणीये बैये जे सु के सुष्ट पणे तुं निरुदंसणे के निरु दर्शने, एटले सर्वदा शानदृष्टीरहितबो, मोह णिकणकडेण कम्मुणाके मोहनीयकर्मकरीअथवा ज्ञानावरणादिक कर्मेकरी ताहरो दर्श न रुंधाणुळे तेमाटे तुं जैनमार्ग सईहतो नथी, माटे ए तारो मत मूकीने सूत्रना सत्यमा गेनी सर्दहणा कर ॥११॥ वली उपदेश कहेले एवा वचननो बोलनार उरकीके कुःखीबतो मोहेपुणोपुणो के वली वली मोह पामे एटले वली तेनेज समाचरे जे थकी संसार मांहे अनंतो काल परिभ्रमण करे. एवं जाणी मोह मूकीने जे संयमने विपे प्रवते ते उत्तम पुरुष जाणवो, निविदेऊसिलोगपूयणं के ते आत्मश्लाघा स्तुति लोकपूजा तथा वस्त्रादिक लानना उत्कर्षने न वां, एटले ए सर्वनो त्यागकरे. एवं के० ते एम करतो सहितेहिं के झानादिक सहित को संजए के संयती पाणेहिं के० सर्व प्राणीमात्र ने आयतुलंके० पोताना आत्मा तुल्यकरी पासएके देखे, ए रीते दया पाले ॥१॥ दीपिका-एवं नास्तिकेनोक्तेसत्युत्तरमाह । (अदरकवेति ) पश्यतीतिपश्यः नपश्यो ऽपश्यधिस्त दंधवत् हेअंधतुल्य पर्यन सर्वेझेन थारख्यातं सर्वज्ञागमं श्रस्व प्रमाणीकुरु। तथाऽपश्यकस्यासर्वस्याऽन्युपगतं दर्शनं येन सोपश्यकदर्शनस्तस्यामंत्रणं हेऽपश्यकदर्श न प्रत्यक्षस्यैकस्य प्रमाणस्यांगीकारे व्यवहारलोपः स्यात् तस्मादागमं प्रमाणमिति । क स्मादेवमुपदिश्यतइत्याह । (हंदीत्यादि) हंदिएवंगहाण । दुशब्दोवाक्यालंकारे । मो हनीयेन स्वरूतेन कर्मणा सुष्टु निरुक्ष्मात दर्शनं सम्यगवबोधोयस्य ससुनिरु दर्शनः। ए वंविधः प्राणी सर्वोक्तं मार्ग नश्रदधते तस्मादेवं बहूपदिश्यतेइति ॥ ११ ॥ (उरवीति ) कुखीप्राणी पुनः पुनर्मोहंयाति दुःखेन विवेकविकलोनवति । निविवेकीच पुनःखी स्यात् तस्मान्मोहं परित्यज्य लोकमात्मश्लाघां पूजनं च निर्विद्येत जुगुप्सेत । परिहरेदित्यर्थः । एवमुक्तनीत्या सहहितेन वर्ततइति सहितोज्ञानादियुक्तोवा संयतः साधुः परैःप्राणिनिरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy