SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागमसंग्रह नाग उसरा. १५१ तीत्यात्मदंडकाः । तथा एकांतेन खूषकाजंतूनां हिंसकास्ते पापलोकं नरकादिगति गंता रोयास्यति चिररात्रं प्रनूतकालं तन्निवासिनोनवंति । तथा बालतपश्चरणादिना यद्य पि देवत्वप्राप्तिस्तथाप्यासुरीदिशं यांति किदिबषिकादेवाऽधमाः स्युरित्यर्थः ॥ ७ ॥ (न येति । नचनैव संस्कृतमायुस्युटितमायुर्न संस्कर्तुं संधातुं शक्यमेवमादुः सर्वज्ञाः । तथापिच एवं सत्यपि बालजनोमूखलोकः सावद्यं कृत्यं कुर्वन् प्रगल्लतेऽसदनुष्ठानेनापि नलक ते । एवं पापकर्माणि कुर्वन् परेण प्रेरितोवक्ति । प्रत्युत्पन्नेन वर्तमानकालेनास्माकं कार्य व तीतानागतयोर्विनष्टाऽनुत्पन्नत्वादसत्वं तस्मादिह लोकएव विद्यते नपरलोके । यतः । ए तावानेव लोकोयं यावानिंडियगोचरः । नवकपदं पश्य यक्षदंत्यबहुश्रुताइति ॥ १७ ॥ ॥ टीका-अपिच (जेश्हेत्यादि) ये केचन महामोहाकुलितचेतसाहाऽस्मिन्मनुष्य लोके आरंने हिंसादिके सावद्यानुष्ठानरूपे निश्चयेन श्रिताः संबहाअध्युपपन्नास्ते आत्मानं दंडयंतीत्यात्मदंडकास्तथैकांतेनैव जंतूनां खूषकाहिंसकाः सदनुष्ठानस्य वा ध्वं सकास्ते एवंनतागंतारोयास्यंति पापं लोकं पापकर्मकारिणां योलोकोनरकादिश्चिर रात्रमिति प्रनतं कालं तन्निवासिनोनवंति । तथा बालतपश्चरणादिना यद्यपि तथावि धदेवत्वापत्तिस्तथाऽप्यासुराणामियमासुरी तां दिशं यांति । अपरे प्रेष्याः किदिबषिका देवाऽधमानवंतीत्यर्थः ॥ ए ॥ किंच (एण्यसंखयेत्यादि) नचनैव त्रुटितं जीवितमायुः संस्कत्ते संधातुं शक्यते एवमादुः सर्वज्ञाः । तथाहि दमकलियं करित्तावचंति दुराइयदि वसाय थानसंचेनंता गयाय पुणोनाणनियत्तंति । तथाऽप्येवमपि व्यवस्थिते जीवानामायु वि बालजनोऽन्योलोकोनिर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् प्रगल्नते धृष्टतां या त्यसदनुष्ठाने नाऽपि लङतश्त्यर्थः । सचाऽन्योजनः पापानि कर्माणि कुर्वन् परेण चो दितोधृष्टतया अलीकपांडित्यानिमानेनेदमुत्तरमाह । प्रत्युत्पन्नेन वर्तमानकालनाविना परमार्थतोऽतीतानागतयोर्विनष्टानुत्पन्नत्वेनाऽविद्यमानत्वात् कार्य प्रयोजनं प्रेक्षापूर्व कारिनिस्तदेव प्रयोजनसाधकत्वादाडीयते । एवंच सतीह लोकएव विद्यते नपरलोक ति दर्शयति । कः परलोकं दर्शयति कं परलोकं कोदृष्टेहायातस्तथाचोचुः । पिब खादच साधु शोनने यदतीतं वरगात्रि तन्न ते। नहि नीरुगतं निवर्तते समुदयमात्रमिदं कलेवरं। तथा एतावानेव पुरुषोयावानिडियगोचरः॥ नकपदं पश्य यदंत्यबहुश्रुताइति ॥१०॥ अदरकुव दरकुवादियं,सहदसु अदरकुदंसणा॥हंदि दु सुनिरुद्ध दसणे,मोहणिजेण कडेण कम्मुणा॥२२॥ उरकी मोदे पुणोपुणो, निविदेसि लोगपूयणं ॥ एवं सहिते दियासए, आयतुल पा णेहिं संजए ॥ १२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy