SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५० वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे द्वितीयाध्ययनं. ऽत्यर्थ स्तनति सशब्दं निःश्वसिति । तथा परिदेवते विलपऽत्याकंदति । बव्दिति। हामातम्रियतशति त्राता नैवाऽस्ति सांप्रतं कश्चित् किंशरणं मेस्यादित्याह । पुष्कतचरि तस्य पापस्येत्येवमादीनि फुःखान्यऽसाधुकारिणः प्राप्नुवंतीत्यतोविषयानुषंगोन विधेय त्येवमात्मनोऽनुशासनं कुर्विति संबंधनीयं ॥७॥ किंच (इहजीवियमेवेत्यादि) । इहाऽस्मि न् संसारे पास्तां तावदन्यजीवितमेव सकलसुखास्पदमनित्यताऽघ्रातं यावीचिमरणेन। प्रतिदणं विशरारुस्वनावं तथा सर्वायुःदयएव वा तरुणएव युवैव वर्षशतायुरप्युपक्रम तोध्यवसाननिमित्तादिरूपादायुषत्रुट्यति प्रज्यवते । यदिवा सांप्रतं सुबव्हप्यायुर्वर्षशतं तच तदंते त्रुटयति । तच्च सागरोपमापेक्ष्या कतिपय निमेषप्रायत्वात् इत्वरं वासकल्पं वर्तते स्तोकनिवासकल्पमित्येवं बुध्यध्वं यूयं । तथैवंजूतेऽप्यायुषि नराः पुरुषालघु प्रकृतयः कामेषु शब्दादिषु विपयेषु गृक्षाअध्युपपन्नामूर्बितास्तत्रैवाऽसक्तचेतसोनरकादि यातनां स्थानमाप्नुवंतीति शेषः ॥ ७॥ जे इह आरंननिस्सया, आत्तदंमा एगंतलूसगा॥गंता ते पावलोगयं, चिररायं आसुरियं दिसं॥ए॥णय संखय मादु जीवितं, तदविय बाल जणो पगप्नई ॥ पञ्चुप्पन्नेण कारियं, कोदहुं परलोकमागते ॥१॥ अर्थ-जेह के जे या मनुष्य लोकमांहे महामोहाकुलित पुरुष आरंन के आ रंन हिंसादिक सावद्यानुष्ठानने विषे निस्सिया के निश्रित एटले आसक्तले, ते पुरुष आत्तदंमा के आत्माने दंमनार तथा एगंतनूसगा के एकंत जीवना प्राणने सूसना र अथवा सद् अनुष्ठाननेनुसनार, गंताते पावलोगयं के० एवा पुरुष पापलोक एटले जे गतिमां पापकर्मना करनार जाय, ते गतिमां जशे किंबहुना चिररायं असुरियं दिसं के चिरकाल सुधी नरकादिकना मुःख पामसे. यद्यपि ते अहान कष्टने प्रनावे कदाचित् देवगति पामे तोपण असुरिगति एटले किल्बिषीयादिकनी गति पामे ॥॥ वली कहे एण यसंखयमाहुजीवितं के सर्वझे एम कडं के, त्रुटयुं आयुष्य संधाय नही तहविय के तोपण बालजयो के बाल अज्ञानी लोक ते निर्विवेकी पणे पगप्नई के० पृष्टपणुं क रेले, ते कहेले, कोइ एक पंमिते धर्मने विषे प्रेसोबतो ते नरविवेकी पुरुष एम कलेके पचुप्पन्नेणकारियं के अमारा प्रत्युत्पन्न जे वर्तमान सुख तेनी साथेज अमारो कार्य में, कोणजाणे परलोक किंवा नयी कोदउँ परलोगमागते के परलोकने कोण देखी याव्योडे, जे देखीने परलोकथी आव्यो होय ते अमोने कहेतो मान्य करीये इत्यादि क पृष्टपणानी वातो करे. ॥ १० ॥ ॥ दीपिका-जेश्हेति। ये केचन इह लोके पारंननिःश्रिताधारंनसंबवावात्मानं दंडयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy