SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १४ए पणाथकी उर्गति गमनरूप थाय. एवं जाणी पोतानो प्रात्मा विषयना संग थकी अ वेही के दूर करे तथा अणुसासथप्पगं के० पोताना यात्माने शीखवे के, रे जीव अ साधु कर्मने प्रमाणे तुं मुर्गतियें गयो थको सुःखी थईश तथा अहियंचके अत्यंत थ सादु के असाधु कर्मने प्रमाणे सोयती के शोचकरीश संथणती के० हे जीव तुज ने परमाधार्मियें पीडयो थको गाढा बाकरा शब्द करीश, तथा परिदेवश्बदु के० घणा विलाप करीश. हे माय ? हुँ मरुबु, या वखत मने राखनार कोई नथी इत्यादिक अनेक आक्रंद करीश एवं कहीने यात्माने शीखामण यापे. ॥७॥ वली इहके आ सं सारमाहे धनधान्यादिक पदार्थ तो दूररह्या, पण जीवियमेव के एकलुं जीवितव्य पणुज पासह के देखो तेएवं तो असाश्वतुं ने के, दणेकणे विनाशशील. कोश्क तो तरुणएव के तरुण पणेज विनाशपामे वाससतस्सतुती के चालता समयमा घणुतो शो व र्षनुं आयुष्य, तेपण आहेडे बेटेजे जेमाटे ते आयुष्य सागरोपमनी अपेक्षायेतो मेषो न्मेष प्रायें इत्तरवासेय के ० इत्वर एटले अल्प वर्ष सरखं थाय. एवं जाणीने रे जीव बुऊह के बुजो के, एवीरीतनो श्रायुष्यनो नरोशो बता पण गिधनराकामेसुमुखियाके । एकेक पुरुप गृबता कामनोगने विषे मूर्चित रहेने ? तेनरकादिक पीडाने पामे ॥७॥ ॥ दीपिका-(मापजेति पश्चान्मरणकाले नवांतरेवा मानुषंगादसाधुता कुगतिरूपा मानवेत् माप्राप्नुयादित्यतोविषयेन्ययात्मानमत्येहि त्याजय । तथा आत्मानमनुशास्तिं कुरु । यथा जीव असाधुरगुनकर्मकारी अधिकं उर्गतौ गतः शोचति । सच परमाधार्मिकैः कदर्थ्यमानस्तियतु तुदादिवेदनाग्रस्तः स्तनत्यानंदति परिदेवते विलपति बदपि इत्या त्मानुशासनंकुरु ॥ ७ ॥ (इहेति ) इह संसारे प्रास्तांतावदन्यत् । जीवितमायुरेवाऽनि त्यं पश्यत प्रतिदणमावीचीमरणसन्नावात् । तथा सर्वायुःक्ष्यातरुणएव त्रुटयति च्यव ते । अथवा सांप्रतं सुबहप्यायुर्वर्षशतं तच्च सागरोपमापेक्ष्या कतिपयमेषोन्मेषप्रायत्वा त् इत्वरवासकल्पं स्तोकवासतुव्यमिति बुध्यध्वं । एवंनतेप्यायुषि गृवानराः कामे मूर्जिताया सक्तानरकादिपीडां लनंतइति शेषः ॥ ७ ॥ ॥ टीका-किमिति कामपरित्यागोविधेयइत्याशंक्याह । (मापबेत्यादि ) मापश्चान्मरण काले नवांतरेवा कामानुषंगादसाधुता कुगतिगमनादिकरूपा नवेत् प्राप्नुयादिति । अतो विषयासंगादात्मानमत्येहि त्याजय । तथात्मानं चाऽनुशाध्यात्मनोऽनुशास्तिं कुरु । यथा हेजीव योह्यसाधुरसाधुकर्मकारी हिंसानृतस्तेयादी प्रवृत्तः सन् उर्गतोपतितोऽधिक मत्यर्थमेवं शोचति सच परमाधार्मिकैः कदर्यमानस्तिर्यटु वा हुधादिवेदनाग्रस्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy