SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १४३ -- अर्थ-हवे ए जीव क्याए जे नथी पाम्यो ते देखाडेले. जे श्रीवीतरागे संयमानुष्ठान कडं. ते पुराके पूर्वे ए जीवे गुणवणुस्सुतंणहिके निवेथकीसांनयं पण नथी अवाके अथवा तंके० ते धर्म कदापि तह के तथा गोसमुहियं के रुडीरीते पाठ्युं पण नथी मुणि णा के महर्षियें शातपुत्रे सामाश्या के सामायिकादिक घणां उड़न डे, एरीते या हितं के कह्यां ते नाएणं के ज्ञातपुत्र जे श्रीमहावीर जगसव्वदंसिणा के जगत मां सर्वदर्शी तेणे कयुं ॥ ३१ ॥ एवो जाणी जे करवू ते कहेले. एवंमत्तामहंतरं के एम पूर्वोक्त प्रकारे यात्महित उर्जन जाणीने तथा धम्ममिणं के धर्मनो ए महांत अांतरो एटले धर्मनुं विशेष जाणीने सहिया के झान, दर्शन अने चारित्र सहित ब दु के० घणा एवा हलवा कार्म जणा के लोक ते गुरुणो बंदाणुवत्तगा के गुरुने बंदे प्रवर्तता एटले गुरूपदिष्ट यथोक्त संयमने पालता विरया के पापथकी विरत ते महोघ के महोटो जेनो प्रवाह , एवा संसारसमुइ थकी तिन के० तस्या. एरीते आहितं के श्रीतीर्थकर गणधरे कडं तिबेमि एटले पूर्ववत् ॥ ३२ ॥ इति श्रीवेतालि याध्ययनस्य वितीयोदेशकः समाप्तः ॥ ॥ दीपिका-(पहिणूणेति)। यन्मुनिना नातेन श्रीवीरेण जगतः सर्वनावदर्शिना सर्व झेन सामायिकादि वाहितमाख्यातं तन्नूनं निश्चितं पुरापूर्व जीर्वैर्नहि अनुश्रुतं श्रवण पथमागतं । अथवा श्रुतमपि नसमुबितं यथावन्नानुष्ठितं ॥ ३१ ॥ (एवमिति ) एवमात्म हितं फुलनं मत्वा (महंतरंति) मानुष्यादिकमवरं ज्ञात्वा एनं जैन धर्मच स्व हिताबहवोजना लघुकर्माणोगुरोलंदानुवर्तकास्तक्तमार्गानुष्ठायिनोविरताः पापेन्यइत्याख्यातं तीर्थक नि। इतिशब्दः समुच्चयार्थः । ब्रवीमीतिपूर्ववत् ॥ ३२ ॥ इतिश्रीसूत्रहतांगदीपिकायां दितीयाध्ययनस्य दितीयोदेशकः समाप्तः ॥ ॥ टीका-एतच्च प्राणिनिन कदाचिदवाप्तपूर्वमित्येतदर्शयितुमाह ॥ (णहिणूणेत्यादि)। यदेतन्मुनिना जगतः सर्वनावदर्शिना झातपुत्रीयेण सामायिकाद्याहितमाख्यातं तन्नूनं निश्चितं । नहि नैव पुरापूर्व जंतुनिरनुश्रुतं श्रवणपथमायातं । अथवाश्रुतमपि तत्सामा यिकादि यथावस्थितं तथा नाऽनुष्ठितं । पाठांतरंवा । (अवितहत्ति) । अवितथं यथावन्नाऽनुष्ठितमतः कारणादसुमतामात्महितं सुउर्जनमिति ॥ ३१ ॥ पुनरप्युपदे शांतरमधिकृत्याह । (एवंमत्ताइत्यादि)। एवमुक्तरीत्याऽऽत्महितं सुखनं मत्वा झा त्वा धर्माणां च महदंतरं धर्मविशेष कर्मणोवा विवरं ज्ञात्वा । यदिवा ( महं तरंति) मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञात्वा एनं जैन धर्म श्रुतचारित्रात्मकं स ह हितेन वर्ततति सहिताज्ञानादियुक्ताबहवोजनालघुकर्माणः समाश्रिताः संतोयु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy