SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे द्वितीयाध्ययनं. रोराचार्यादेस्तीर्थकरस्य वा बंदानुवर्त्तकास्तटुक्तमार्गानुष्ठायिनोविरताः पापेन्यः कर्मयः संतस्ती महौघमपारं संसारसागरमेवमाख्यातं मया जवतामपरैश्व तीर्थक निरन्येषां । इ तिशब्दः परिसमात्यर्थे । ब्रवीमीति पूर्ववत्॥ ३ ॥वैतालीयस्य द्वितीयोदेशकः समाप्तः॥२॥ ॥ अथ वैतालीयाध्ययनस्य तृतीयोदेशकस्य प्रारंभः ॥ १४४ संवुमकम्मस्स निरकुणो, जं डुकं पुढं बोहिए ॥ तं संजमन्त्र चिकाई, मरणं देव वयंति पंमिया ॥१॥ जे विन्नवणा जोसिया, संतिनहिं समं विहादिया ॥ तम्हा नति पासदा, प्रदरकुकामाइरोगवं ॥ २ ॥ ० ० ० अर्थ- हवे त्रीजो उद्देशो प्रारंनियेवैयेः बीजा उद्देशामां चारित्र पाल कह्युं ते चारि त्र पालतां कदाचित् परिसह यावेतो सहन करवा एवो नाव कहेबे, संवुम के० संव स्याले कम्मरस के० मिथ्यात्वादिक कर्म जेणे एवा निस्कुलो के० साधुने जंडुरकं के० जे दुःख भोगवतां दोहिलां अथवा तेनां कारण जे अष्ट प्रकारना कर्म बोहिए के० ज्ञानपणे पुढं के० बांध्यांबे, निकाचित करवाले तके ते संजम के सत्तर प्रकार ना संयमे करी चिई के दो को खुटेबे ; जेम तलावनुं पाणी सूर्यना किरणे करी सर्वदा छणे कुणे खूटेबे, तेम चारित्रियानां कर्म ते तप ने संयमे करी खूटेबे, मरणं देवमिया के० तथा संवृति यात्मा ते पंमित मरण एटले जन्म, जरा, मरण शोकादिक बांकी वयंति के मोदे पोहोचे. अथवा एरीते वयंति पंमिया के० जे पंति विवेकी सर्वज्ञ बेते कहेले. ॥१॥ हवे जे विरति रुडा अनुष्ठानना करनारले, ते ते हिज नवे मोदे जाय. ते याश्री कहेले. जे के० जे महासत्ववंत पुरुष विन्नवाके० जे कामार्थ पुरुषे विनंती कराय ते कारणमाटे विनवणा शब्दे स्त्री कहिए, तेने जो सियाके ० नसेवे तथा रुडे याचारे करी संतिन्नेहिं के० संतीर्ण शब्दे संसार थकी मूकाला स विविया के सरखा ह्या तम्हा के० तेकारणे उर्हति के ० चचुं एवं जे मोह तेने पास हा के० जोयुं वली जेणे दरकूकामाइरोगवं के० कामनोग जे बे तेने रोगनीपरे दीवा ॥ २ ॥ ० ॥ दीपिका - उक्त द्वितीयोदेशकः सांप्रतं तृतीयः समारम्यते तस्यायमधिकारः । पूर्वं वि रताइत्युक्तं तेषां च कदाचित् परीषदायपि उदीर्येरन् ते सम्यक् सोढव्याइत्यनेन संबंधेना यातस्यास्योद्देशकस्येदमादिसूत्रं ॥ ( संवुडेति ) संवृतं निरुद्धं कर्म येन तस्य संवृतकर्मणः साधोःखं यत् स्पृष्टं बधं तदबोधिना यज्ञानेनोपचितं सन्नसंयमतोऽपचीयते दीयते । ते संवृतात्मानोमरणं उपलक्षणाद्धातिशोकादिकं च हित्वा त्यक्त्वा मोक्षं व्रजंति पंडिताः ॥ १ ॥ ( जेवति ) । कामार्थिनिर्विज्ञाप्यंते प्रार्थ्यतइति विज्ञापना स्त्रियस्तानि Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy