SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानाउरका जैनागमसंग्रह नाग उसरा. १४१ म्यकक्रियावान् स्यादिति । तदर्शयति । कता स्वन्यस्ता क्रिया संयमानुष्ठानरूपा येन सरु तक्रियस्तथानश्च। नचाऽपि मामकोममेद महमस्य स्वामीत्येवं परिग्रहायही नवेदिति॥२॥ बन्नं च पसंस पोकरे, नय नकोस पगास मादणे ॥ तेसिं सुविवे गमाहिए,पण याजहिं सुजोसिअंधुयं ॥ २५॥ अणि सहिए सुसंवुझे, धम्मही वहाण वीरिए ॥ विहरेज समाहि इंदिए, आत्तहिअं खु उहण लप्न ॥ ३० ॥ अर्थ-तथा चारित्रि होयते बन्नं के० माया अने पसंस के लोन ते पोकरे के. नकरे, तथा उक्कोस के० उत्कर्ष एटले मान तथा पगास के० प्रकाश एटले क्रोध तेपण माहणे के साधु ते नय के नकरे, तेसिं के० ते क्रोधादिकनो सुविवेग के प रित्याग आहिए के महांत पुरुषे कह्यो तेहिज धर्मनेविषे प्रणया के सावधान थया एवा जेहिं के जे महासत्ववंत पुरुष तेणे धुयं के संयमानुष्ठान सुजोसियं के सेव्युं ते साधु जाणवा ॥ २५॥ अणिहे के० स्नेहरहित तथा सहिए के० झान, दर्शन अने चारित्रे करी संयुक्त अने सुसंवुमे के० सुसंवत एटले संवरेसहित प्रवर्ततो तथा धम्मही के धर्मनो अर्थि तथा उवहाण के० उपधान एटले तपविशेष तेनेविषे वीरिए के बलवीर्यनो फोरवनार संयम पालतो समाहिइंदिए के समाहित इंडिएटले इंडि उ वश करी जेणे, एवो तो विहरेजा के० विचरे केमके संसारमाहे जमता खुके निश्चे आत्तहिर्यके० आत्महित जे जे, ते उहेगलप्त के० कुःखेकरी जन्यमान थायडे ॥३०॥ ॥ दीपिका-(बन्नंति) मायां न कुर्यात् । प्रशस्यते सर्वैरिंजियैरिति प्रशस्योलोनस्तंच उत्क र्षमान प्रकारांक्रोधंच माहनः साधुन कुर्यादिति सर्वत्र संबंधः । तेषां कषायाणां यैर्महा त्मनिर्विवेकः परित्यागवाहितोजनितस्तएव धर्मप्रति प्रणताः प्रहीनताः । अथवा तेषां स त्पुरुषाणां सुविवेकमाहितः प्रथितः । यैः सत्पुरुषैर्जुष्टं से वितं । धूयते क्षिप्यते कर्म येन त त्धूतं संयमानुष्ठानं (अथवा यैः सुजोसिअंति)सुष्ठ पितं धूतं कर्मेति ॥ए ॥ (अणिहः अस्निहोममत्वरहितः परीषदोपस गर्न निहन्यतइत्यनिहोवा । अपहेतिपातु अनघो निरवद्यः सहितोहितयुक्तः स्वहितोवा सुसंतोधर्मार्थी । उपधानं तपस्तस्य वीर्यवान् स माहितेंडियः संयतेंडियोविरहेत् । कुतएवं यतआत्महित दुःखेन जीवैर्लन्यते । यतो दशदृष्टांतैर्मानुष्यादिकं उलनमिति ॥ ३० ॥ ॥टीका-किंच (उन्नमित्यादि) (उन्नति) माया तस्याः स्वाभिप्रायप्रसादनरूपत्वात् तां न कुर्यात् । चशब्दनत्तरापेक्ष्या समुच्चयार्थः । तथा प्रशस्यते सर्वैरप्यविगानेनायित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy