SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४० तिीयेसूत्रकृतांगे प्रथमश्रुतस्कंधे वितीयाध्ययनं. अथवा अनेरायें पूब्याथकी निमिनादिक कहे नहीं तथा संपसारए के अर्थकामादिक कथानो विस्तार नकरे, केमके धम्मंके ए श्रीवीतराग देवनो जे धर्म तेने अत्तरं के सर्वो तम नचा के० जाणीने विकथादि न करे एटले सम्यक् धर्म जाणवायूँ एहिज फलने,जे विकथादिकनो त्याग करवो भने सम्यक् प्रकारे क्रिया करवी ते नाव देखाडेले. कयके० कीधी रुडीपरे अन्यासीने संयमानुष्ठानरूप किरिए के क्रिया जेणे एवो बतो उत्तम साधु ते णयाविमामए के देहादिकने विषे पण ममत्व न करे ॥ २७ ॥ ॥ दीपिका-(मापेहेति )। प्रणामयंति प्रापयंति मुर्गतिं प्रणामकाः शब्दादिविषया स्तान् माप्रेदस्व मास्मर । तथा उपधिं मायां धूनयितुमपनयनायानिकांदेत् चिंतयेत् मायात्यागाय यतेतेत्यर्थः । ये नरामनोनिर्विषयैननता न तत्पराः स्युस्ते जानंति समा धिं धर्मध्यानं साहितं आसमंतात् हितं ॥२॥ (नोकाहिएति) संयतः साधुः काथिकः कथाकथकोगोचरादौ न नवेत् । प्राश्निकः प्रश्ननिमित्तकथकश्च ननवेत् । नच संप्रसारको मेघवृष्ट्यर्थकांडादिसूचककथाविस्तारको नवेत् । किंरुत्वाऽनुत्तमुत्कृष्टं धर्म ज्ञात्वा कृता अन्यस्ता क्रिया संयमानुष्टानरूपा येन सरुतक्रियोमामकोन स्यात् ममेदं वस्तु अ हमस्य स्वामीति मामकः परिगृही नस्या दित्यर्थः ॥ २७॥ ॥ टीका-किंच (मापेहेत्यादि ) उर्गतिं संसारं वा प्रणामयंति प्रव्हीकुर्वति प्राणि नां प्रणामकाः शब्दादयोविषयास्तान् पुरा पूर्व नुक्तान् मा प्रेक्ष्स्व मास्मर। तेषां स्मरणम पि यस्मान्महतेऽनर्थाय । अनागतांश्च नोदीदेत नाऽऽकांदेदिति । तथाऽनिकांदेत थ निलषेदनारतं चिंतयेदनुरूपमनुष्ठानं कुर्यात् । किमर्थमिति दर्शयति । उपधीयते ढौक्यते ऽर्गतिं प्रत्यात्मा येनाऽसावुपधिर्माया अष्टप्रकारं वा कर्म तननायाऽपनयनायाs निकांदेदिति संबंधः । उष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनस्तीथिकाः यदिवा (दूमपत्ति) उष्टमनःकारिणउपतापकारिणोवा शब्दादयोविषयास्तेषु ये महासत्वाः न नतान प्रव्हीनूतास्तदाचारानुष्ठायिनोन नवंति तेच सन्मार्गानुष्ठायिनोजानंति विदंति स माधि रागषपरित्यागरूपं धर्मध्यानंच बाहितमात्मनि व्यवस्थितं आसमंतादित वा तएव जानंति नाऽन्यतिनावः ॥ २७ ॥ तथा (पोकाहिएइत्यादि) संयतः प्रव्राजितः कथया चरति काथिकोगोचरादौ न नवेत् । यदिवा विरुवा पैशून्यापादनी रूयादिकां वा न कुर्यात् । तथा प्रश्नेन राजादिकिंवत्तरूपेण दर्पणादिप्रश्ननिमित्तरूपेण वा चरतीति प्राश्निकोन नवेत् नाऽपिच संप्रसारकोदेवदृष्टयर्थकांडा दिसूचककथाविस्तारकोनवेदि ति । किंकृत्वेति दर्शयति । ज्ञात्वाऽवबुक्ष्य नास्योत्तरोविद्यतश्त्यनुत्तरस्तंश्रुतचारित्रा रण्यं धर्म सम्यगवगम्य तस्य हि धर्मस्यैतदेव फलं यत विकथानिमित्तपरिहारेण स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy