SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १३७ तके ते धर्मने अहो शिष्य? तुं निःसंदेह थक्ने हियंतिके एकांत हितकारी जाणीने गि एहके० आदर. ए उत्तमके० सर्वोत्तम मार्ग ले. ते तूं ग्रहण कर. कोनी पेरे तोके, कड मेव के० ते जुगारिये ग्रहण करेला चोकाना दावनी पेरे. सेसवहाय के शेष एकादि कनो दाव बांकी दोधो. तेम पंमिए के पंमित जे जे, ते शेष अनेराजे गृहस्थ, कुलिं गी,इव्यलिंगी एवा धर्म बांझीने एक सर्वज्ञोपदिष्ट धर्मने ग्रहण करे. ॥ २४ ॥ ॥ दीपिका-( कुजएत्ति ) । कुजयोयूतकारोयथा अदैः पाशैर्दीव्यन् कीमन कुशलो नापराजितःस्यात् । अन्येन न जीयतइत्यर्थः । कडमेवत्ति । सद्यूतकारः कमचतुष्कमेव गृहीत्वाकैकं नो गाहाति । नत्रैतं त्रिकं नापरंदिकंवा गृहाति किंतुचतुष्कमेव जाति ॥ २३ ॥ दाष्टी तिकमाह। (एवमिति)। एवं लोकेस्मिन् तायिना सर्वझेनोक्तोऽनु तरनत्कृष्टोयोयं धर्मस्तं हितमुत्तमं त्वं गृहाण) दृष्टांत निगमनमाह। यथा द्यूतकारः शेषं एककादि अपहाय त्यक्ता कृतं कृतयुगं चतुष्कमेव लाति तथा पंमितः साधुरपि गृहस्थः कुप्रावचनिकपार्श्वस्थादिनावं त्यक्त्वा सर्वोत्तमं धर्म गृण्हीयादित्यर्थः ॥ २४ ॥ ॥ टोका-अपिच ( कुजएत्यादि )। कुत्सितोजयोऽस्येति कुजयोद्यूतकारः महतो ऽपि द्यूतजयस्य सनिनदितत्वादनर्थहेतुत्वाच कुत्सितत्वमिति । तमेव विशिनष्टि । अप राजितोदीव्यन कुशलत्वादऽन्येन न जीयते । अदैर्वा पाशकैर्दीव्यन् कीडंस्तत्पातः कुशलोनिपुणः यथा असो द्यूतकारोऽदैः पाशकैः कपर्दकैर्वा रममाणः (कडमेवत्ति) चतुष्कमेव गृहीत्वा तत्नब्धजयत्वात् तेनैव दीव्यति । ततोसौ तन्नब्धजयःसन्न कलिमे ककं नाऽपि त्रैतं त्रिकं च नापि वापरं किं गृहातीति ॥ २३ ॥ दार्टीतिकमाह । ( एवमित्यादि ) यथा द्यूतकारः प्राप्तजयत्वात् सर्वोत्तमं दीव्यंश्चतुष्कमेव गृाहात्येवम स्मिलोके मनुष्यलोके तायिना त्रायिणा वा सर्वझेनोक्तोऽयं धर्मः दात्यादिलक्षणः श्रु तचारित्राख्योवा नाऽस्योत्तरोऽधिकोऽस्तीत्यनुत्तरस्तमेकांतहितमपि कृत्वा सर्वोत्तमंच गृ हाण विस्रोतसिकारहितः स्वीकुरु । पुनरपि निगमनार्थतमेव दृष्टांतं दर्शयति । यथा क श्चित् द्यूतकारः कृतं कृतयुगं चतुष्कमित्यर्थः । शेषमेककाद्यपहाय त्यक्ता दीव्यन् गृणहा ति एवं पंडितोऽपि साधुरपि शेषं गृहस्थकुप्रावचनिकपावस्था दिनावमपहाय संपूर्ण म हांतं सर्वोत्तमं धर्म गृण्हीयादिति नावः ॥ २४ ॥ उत्तरमणुयाण आदिया, गामधम्मा मे अणुस्सुयं ॥जंसी विरता समुन्यिा कासवस्स अणुधम्मचारिणो ॥ २५॥ जे एयं चरंति आदियं, नाएणं महया मदेसिया ॥ ते नक्ष्यि ते समुडिया, अन्नोन्नं सारंति धम्म ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy