SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १३८ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे द्वितीयाध्ययनं. 0 अर्थ- वली अन्य उपदेश कहे े. मणुयाण के ० मनुष्यने उत्तरके० जीपतां प्रति इ याहिया के० का. एवा शुं ? तोके, गामधम्मा के० ग्रामधर्म ते शब्दादिक विषय थवा मैथुन सेवन इत्यादिकने ग्राम धर्म कहिए. इति के० एरीते मेके में अस्सुयं के० श्रीवीरनगवंत पाशेथी सांनब्युं बे, एटले श्रीसुधर्मस्वामी श्रीजंबुस्वामि प्रत्ये कहे a : ग्रामधर्म जे शब्दादिक विषय बे ते मनुष्यने घणा दुर्जय श्रीवीतरागे कह्या बे, एवं में नगवंत पाथी सांजक्युं बे. तेरीते ढुं तुजने कटुंकुं तो हवे ए ग्रामधर्म याश्री. जंसी के० जे विरता के० विरतिने विषे समुठिया के० सावधान थया ते पुरुष कासव इस के० काश्यप गोत्री एटले श्रीकृषनदेव स्वामि अथवा श्रीमहावीरस्वामि एमना ध म्म के० धर्मना प्रचारिणोके अनुचारी जाणवा. ॥ २५ ॥ वली कहे बे. जेके0 जे पुरुष एवं के० ए पूर्वोक्त ग्रामधर्मने विषे विरतिलक्षण एवो जे धर्म तेने चरंति के० या ते धर्म कोणे याहियंके० कह्यो ? तोके, महया के महोटा महेसिया के० म हारुपी एवा नाएण के० ज्ञातपुत्रे कोडे. तेके० ते एवा धर्मना करनार संयम पा लवाने उहिय के उठया, सावधान यया, तथा समुहिया के सम्यक् प्रकारें कुमार्ग देशाने परित्यागे करी घणा सावधान बता प्रवर्त्ते. ते अन्नोन्नंसारंति धम्म के० परस्पर महोम धर्मकी मगता प्राणीने वली धर्मनेविषे सारंति एटले स्थापे इत्यर्थः ॥ २६ ॥ U ० ० || दीपिका - ( उत्तरेति ) । मनुजानां नराणां ग्रामधर्माः शब्दादिविषया उत्तराडुर्जय त्वात्प्रधानाजिनैराख्याताः । मयैतदनुपश्चात माकर्षितं । यतः श्रीकृषनस्वामिना स्वपुत्रा नुद्दिश्य प्रोक्तं तत्पाश्चात्यगाधरैः शिष्येभ्यः कथितं ततोमया श्रुतमिति । यस्मिन्निति पंचम्य र्थे सप्तमी । ये यो विषये ज्योविरताः समुबितानद्यताः काश्यपस्य श्रीकृषनस्य श्री वीरस्य वा संबंधी योधर्मस्तदनुचारिणोजिनोक्तधर्मकारिणः स्युः ॥ २५ ॥ ( जेएयमिति ) । ये एवंवि धाः पूर्वोक्तास्ते धर्मविषयत्यागरूपं चरंति कुर्वेति इति महता महर्षिणा ज्ञातेन श्रीवीरेणा ख्यातं । तवोचिताः सम्यङ्मार्गेन्यः समुचिताश्च कुमतिन्यस्तएवाऽन्योन्यं परस्परं ध तोधर्ममाश्रित्य धर्मतोचश्यंतं वा सारयंति धर्मे प्रवर्तयंतीत्यर्थः ॥ २६ ॥ ॥ टीका - पुनरप्युपदेशांतरमाह । ( उत्तरेत्यादि ) । उत्तराः प्रधानाः दुर्जयत्वात् । केषामुपदेशात्वान्मनुष्याणामन्यथा सर्वेषामेवेति । के ते ग्रामधर्माः शब्दादिविषयामै थुनरूपावेति । एवं ग्रामधर्माचत्तरत्वेन सर्वराख्याताः । मयैतदनुपश्चानुतं । एतञ्च सर्वमेव प्रागुक्तं । यच्च वक्ष्यमाणं तन्नानेयेनाऽऽदितीर्थकता पुत्रानुद्दिश्याऽनिहितं सत् पाश्चात्यगणधराः सुधर्मस्वामिप्रनृतयः स्वशिष्येन्यः प्रतिपादयंत्यतोमयैतदनुश्रुतमित्यन I Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy