SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३६ वितीये सूत्रकृतागे प्रथम श्रुतस्कंधे वितीयाध्ययनं. न लतइति । सचैवंनूतोवालस्तरसदनुष्ठानापादितैः पापैः कर्मनिर्भीयते तद्युक्तश्त्येवं प रिविद्यते नियते वा मेयेन धान्यादिना प्रस्थकवदित्येवं संख्याय ज्ञात्वा मुनिर्यथावस्थि तपदार्थानां वेत्ता न माद्यतीति तेष्वसदनुष्ठानेष्वहं शोननः कर्तेत्येवं प्रगल्नमानोमदं न करोति ॥ २१ ॥ उपदेशांतरमाह (बंदेणेत्यादि ) बंदोऽनिप्रायस्तेन तेन स्वकीया निप्रायेण कुगतिगमनैकहेतुना इमाः प्रजाअयं लोकस्तासु गतिषु प्रलीयते । तथाहि बागादिवधमपि स्वानिप्रायग्रहयस्ताधर्मसाधनमित्येवं प्रगल्नमानाविदधति।अन्येतु संघा दिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वति तथाऽन्ये मायाप्रधानैः कुक्कुटैरसक त्प्रेक्षमाणश्रोत्रस्पर्शनादिनिर्मुग्धजनं प्रतारयति । तथाहि । कुक्कटसाध्योलोकोन कुकुट तः प्रवर्तते किंचित् । तस्मालोकस्याऽर्थे पितरमपि सकुक्कुटं कुर्यात् तथेयं प्रजा बहु माया कपटप्रधाना किमिति यतोमोहोऽज्ञानं तेन प्रावृताऽऽबादिता सदसदिवेकविकले त्यर्थः । तदेवमवगम्य ( माहणेत्ति ) साधुर्विकटेन प्रकटेनाऽमायेन कर्मणा मोदे संयमे वा प्रकर्षेण लीयते प्रतीयते शोनननावयुक्तोनवतीति नावः । तथा शीतंच नमंच शीतो मः शीतोमोवा अनुकूलप्रतिकूलपरीपदास्तान वाचा कायेन मनसा च करणत्रयेणाऽपि सम्यगधिसहेतइति ॥ २२ ॥ कुजए अपराजिएजहो, अकोहि कुसलहिं दीवयं ॥ कडमेव गदाय णो कलिं, नो तियंनो चेवदावरं ॥२३॥एवंलोगंमि ताणा, बुइए जे धम्मे अणुत्तरे ॥तं गिण्ह दियंति उत्तम, कडमिव सेसवहाय पंमिए॥२॥ अर्थ-वली उपदेशांतर कहेले. कुजए के कुत्सित एटले माटो एवो जेनो जय तेने कु जय कहिए. ए जुगार कहेवाय जे; केमके एमां घणो जय थाय तोपण निंदा करवा यो ग्य माटे कुंजयडे,ते केवो? तोके अपराजिएकेण्तब्ध लपणे खेलतो अपर एटलें य न्य कोपथी जीत्यो जाय नहीं. एवो जुगारी जहा के जेम अरकेहिंके अद एटले पाशा तेणेकरी कुसलेहिं के० कुशल निपुण एवीरीते दीवयं के खेलतो तो ते कड मेवसहाय के चोतरो दाव ग्रहण करीने खेलतां जीते तो ते चोतरो दावज ग्रहण करे, पण पोकलीके एकनोदाव ग्रहण करे नहीं. तेमज णोतियंकेत्रणनो दावग्रहण नकरे अने नोचेवदावरं के बेनो दाव पण ग्रहण नकरे. ॥ २३ ॥ हवे एदृष्टांत साधु साथे मेलवे जे, जेम जुगारने विषे जय पामवानो अनिलाषी एक चोकानो दावज ग्र हण करी बीजा दावनो त्याग करे. एवंतोगमि के एरीते ए मनुष्यलोकमांहे तार णा के बकायनो रहपाल चारित्रिय बुश्एजेधम्मे के अहिंसाले प्रधान जेमां, एवो धर्म जे श्रीवीतरागे कह्यो, अणुंतरे के एवो अन्य धर्म जगतमाहे कोई नथी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy