SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग उसरा. १३५ ~~ अर्थ-वली प्रकारांतरे कहे. यादुजीवियंके जीवितव्य घायुष्य काल पर्यायें क रीत्रूटोडतां णयसंखयके वधारी नशकाय, एरीते पंमितो कहेले. तहवियके ० तोपण बालजणोके० बाल अज्ञानी जन पगप्नश्के पाप करतो धष्टपणुं करे एवो बालेके० बाल ते पापेहिमितीके पापकर्मेकरी नराय, संसारमा कुःख पामे. इतिसंखायके०ए Q जाणीने मुणी के साधुजेले, ते मऊतीके मद नकरे एटले पापे करी धीठो न थाय. ॥ २१॥ वलीनपदेश कहे. बंदे के० पोतपोताने अनिप्रायेंकरी इमापया के० ए प्रजा एटले लोकजेतेपालेकेण्तेवी तेवी नरकादिक गतिने विषे पर्यटन करे,ते केवीरीते? तोके, एक दशनी पोताना अनिप्रायें करी गृहनेविषे ग्रस्त बतां अजादिकना वधने पण धर्मनुं कारण कहेले, अन्य वली धनधान्यादिक परिग्रह पृथ्वीकायनो आरंन एने पण धर्म कहेजे, इत्यादिक प्रकारे ए प्रजालोक जे जे ते मुग्धजनरंजननिमित्ते बहुमाया के कप ट प्रधान अनेक प्रकारनी कपटक्रिया करे, परंतु श्रीवीतरागनो मार्ग सम्यक् प्रकारे नजा णे. तेनुं कारण कहेले, केमके ए लोक जेने, ते मोहेणके थझाने करी पामडाके था वस्था. विवेकरहित , माटे खोटा साचानी व्यक्तिने जाणता नथी,एवं जाणीने माहणे के साधु ते वियडेण के विकटेण एटले प्रगट मायारहित निर्माय कर्मे करी पतिंति के मोद तथा संयमने विषे प्रवर्त, एटले शुन ध्याने करीयुक्त होय, सीगाह के शीत उम्म एटले अनुकूल अने प्रतिकूल नपसर्ग ते वयसा के वचने,कायाये अने मने ए त्रि करण गुदेकरी अहियासए एटले परीसह यावे थके दीनपणुं आरोनहीं. ॥२२॥ ॥ दीपिका-नयेति । जीवितं त्रुटितं सत् (नसंखयत्ति) नसंस्कर्तुं शक्यमित्यादुस्तविदः तथापि बालोऽझो जनः प्रगल्लते पापं कुर्यात् । बालः पापैः कर्मनिर्मीयते म्रियते वा ति संख्याय ज्ञात्वा मुनिन माद्यति अहं सदनुष्टानइति मदं नकुर्यात् ॥१॥ (बंदेणेति) श्माः प्रजाः अयंलोकः बंदेन स्वानिप्रायेण प्रलीयते शोजननावः स्यात् । यथा बागादि वधेपि केचिधर्म वदंति कुटुंबमुद्दिश्य धनादिपरिग्रहं कुर्वति केचिन्मायया मुग्धजनं प्र तारयति तथा बहुमाया प्रजा मोहेन प्रावृता बाडादिताच एवंझात्वा (माहणेत्ति) साधुः विकटेन प्रकटेन निर्मायेन कर्मणा संयमे प्रलीयते शुननावः स्यात् । तथा शीतं उमंच वाचा कायेन मनसा वाऽधिसहते ॥ २२॥ ॥ टीका-किंच ( नयसंखयमित्यादि ) नच नैव जीवितमायुष्कं कालपर्यायेण त्रुटि तं सत् पुनः ( संखयमिति ) संस्कः तंतुवत्संधातुं शक्यते इत्येवमादुस्तदिदस्तथाऽप्ये वमपि व्यवस्थिते बालोऽझो जनः प्रगल्लते पापं कुर्वन् धृष्टोनवति असदनुष्ठानरतोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy