SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३२ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे द्वितीयाध्ययनं. स्वात्मनां उपसामीप्येन यंति गर्छति । तत्सहनाच्च निकोः शून्यागारगतस्य नीराजित वारस्येव शीतोष्णादिजनिता उपसर्गाः सुसहाएव नवंतीति नावः ॥ १६ ॥ वणीयतरस्स ताइणो, जयमाणस्सवि विक्कमासणं ॥ सामाइयमाहु तस्स जं, जो प्रमाण नए दंस ॥ १७ ॥ नसिणोदग तत्तनोइलो धम्मवियरस मुणिस्स हीमतो || संसग्गिप्रसादुराइदि, समादी न तदागयस्सवि ॥ १८ ॥ ० अर्थ- वली बीजो उपदेश कहे. नवणीयतरस्स के उपनीततर एटले जेणे पोताना श्रात्माने ज्ञान, दर्शन खने चारित्रने विषे पहोचाडयोबे तथा ताइयोके० त्राइ एटले जेनो श्रात्मा धन्यने उपकारी होय तेने त्राइ कहिए. तथा विविक्कके० विविक्त आ सके ० प्राशन एटले स्त्री तथा पशु पंमके करेरी विवर्जित एवा नयमाणस्सके० उपाश्रयनो से वनार सामाइयमाहुतस्सजंके ० तेने सामायक चारित्र जाणवो. जोके० जेचारित्रि प्पा के० पोतानाथात्माने परिसह उपसर्ग उपना थका नएसएके० नयने देखाडे नहीं, एटले उपसर्ग उत्पन्न थयाथी बीहे नहीं. ॥१७॥ वली उसियोदगतत्तके० उम न दक तथा तप्तोदकनो जोइलोके० जोगवनार एटले उम थकां शीतल नकरे, किंतु मो दक बांज पानकरे; तथाधम्मवियरस के श्रुत यने चारित्र धर्मने विषे स्थित मु सके० मुनिराज एटले तत्वनो जाए हीमतोके लावंत एटले यसंयमे प्रव थको लता पामे. एवा सादुके ० साधुने पण राइहिंके राजादिकने संसग्गिखके० संस समाहिन के समाधिज थाय, तह गयस्सविके० तथा गतस्य यथोक्त अनुष्ठा ना करनार एवा साधु पण राजादिकना संसर्गे करी स्वाध्याय ध्यानथकी चूके. ॥ १८ ॥ 0 ॥ दीपिका - नवणीयेति । उपनीतोऽतिशयेन ज्ञानादौ प्रापितयात्मायेन सनपनीतत रस्तस्य । तायिनः परात्मोपकारिणस्त्रायिणोवा सम्यक्पालकस्य विविक्तं स्त्रीपशुपंडकवि वर्जितमासनं वसत्यादि नजमानस्य सेवमानस्य सामायिका दिचारित्रमाहुः । सर्व ज्ञा यते यस्मात्ततः साधुना निश्चलात्मना जाव्यं । तथा ययात्मानं नयेन दर्शयेत् परीषदो पसर्गजीरुर्न स्यात् तस्य सामायिकमादुरिति ॥ १७ ॥ ( उसिलोत्ति ) मुनेरुमोदकत नोजिनः त्रिदंडो-तोमोदकनोजिनः अथवा नष्मं सत् न शीतीकुर्यादिति तप्तग्रहणं त या धर्मे स्थितस्य - हीमतः यसंयमे लगावतोराजादिनिः सह संसर्गः संबंधोऽसाधुरन र्थकरः । तथागतस्य यथोक्तानुष्ठायिनोपि राजादिसंसर्गवशादसमाधिरेव नकदाचित्स्वा ध्यायादिकं स्यादित्यर्थः ॥ १८ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy