SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनामसंग्रह नाग उसरा. १३१ - अर्थ-तथा तिरिया के तिर्यच संबंधी, मर्पुयाय के मनुष्यसंबंधी अने दिवगा के देवतासंबंधी ए तिविहा के त्रण प्रकारना उवसग्गा के नपसर्गने साधु हियासि याके सहन करे. पण तेना करेला उपसर्गथी विकार पामे नहीं;लोमादियपि के किं बहुना तेने ते जयथकी रोमोजम पण एहरिसेके० नथाय, सुन्नागारग के एरीते जे सुनाघरने विषे रहे ते महामुणी के महामुनि जिनकल्पियादिक जाणवा. ॥ १५॥ तथा नोधनिकखेजजीवियंके० ते चारित्रि पूर्वोक्त नपसगै पीड्यो बतो जीवितव्यने वांजे नहीं किंतु मरण धागमिने परिसहने सहन करे, तथा नोपियपूयणपडएसियाके० परिसह सहन करवा थकी पूजाना अनिलाषी नथाय. एरीते ते सुन्नागारगयस्सनिरकु णोके० गुनागारगत चारित्रियाने नेरवा के महारौइ नपसर्ग ते अनब केसहन क रतां सुलन नुवंति के होय. ॥ १६॥ ॥दीपिका-तिरियाइति ।तिरश्चाः सिंहादिकताः मानुषाअनुकूलप्रतिकूलादिव्याव्यंतरादिक तानपसर्गास्त्रिविधास्तान् अधिसहेत निर्विकारतया हमेत । लोमादिकमपि नहरेत् नयेन रोमोजमं नकुर्यात् । धादिशब्दादृष्टिमुख विकारादिग्रहः । शून्यागारगतोमहामुनिः उपत क्षणात्प्रेतवनादिस्थितः ॥१५॥ नोअनिकंखेति । नपसर्गः पीडयमानोपि साधु निकां केजीवितं । जीवितनिरपेकेणोपसर्गाः सोढव्याश्त्यर्थः । नापिच पूजाप्रार्थकःस्यात् । उप सर्गसहनात्पूजामपि नसमीहते इत्यर्थः। एवं सह्यमानाः परिषहानैरवानयंकरापिअन्य स्तनावं यंति गति । शून्यागारगतस्यनिदोरे वमुपसर्गाः सदन्यस्ताः सुसहानवंतति॥१६ ॥ टीका-सांप्रत त्रिविधोपसर्गाधिसहनमधिकृत्याद । (तिरियाइत्यादि ) तैरश्वाः सिंहव्याघ्रादिकतास्तथा मानुषाअनुकूलप्रतिकूलाः सत्कारपुरस्कारदमकशाताडनादिज निताः। तथा (दिवगाइति) व्यंतरादिना हास्यप्रदेषादिजनिताः। एवं त्रिविधानऽप्युपसर्गानs धिसहेत नोपसगैर्विकारं गच्छेत् । तदेव दर्शयति । लोमादिकमपि न हर्षत् नयेन रोमो जममपि न कुर्यात् । यदिवा एवमुपसर्गास्त्रिविधायपि (अहियासियत्ति ) अधिसोढा नवंति । यदि रोमोजमादिकमपि न कुर्यात् । आदिग्रहणात् दृष्टिमुख विकारादिपरिग्रहः। शून्यागारगतः शून्यगृहव्यवस्थितस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितोवा महामु निर्जिनकल्पिकादि रिति ॥ १५ ॥ किंच । ( णोअनिकखेइत्यादि ) । सतै रवैरुपसर्गरु दीर्णेस्तोतुद्यमानोऽपिजीवितं नाऽनिकांदेत जीवितनिरपेदेणोपसर्गः सोढव्यतिनावः । नचोपसर्गसहन वारेण पूजाप्रार्थकः प्रकर्षाऽनिलाषी स्यात् नवेत् । एवंच जीवि तपूजानिरपेदेणाऽसकत् सम्यक् सह्यमानानैरवानयानकाः शिवाःपिशाचादयोऽज्यस्तनावं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy