SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १३० द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे द्वितीयाध्ययनं. पनो जाए एवो मुनीश्वर ते सम एटले अनुकूल शय्यादिक तथा विषम एटले प्रतिकूल शय्यादिक तेने हियाशे तथा तेमज ते स्थानकने विषे चरकके० मांस मसादिक sara के० अथवा नेरवा के० बिहामणा एवा घूक सिंहादिक जीव खडुवा के० x थवा तबके त्यां सुनाघरने विषे सरीसिवा के० सरीसृप एटले सर्प, सिया के० होय तो ते जीवोना करेला उपसर्गने सहन करे. ॥ १४ ॥ ס ॥ दीपिका - ( गोपीति ) । केनचितयनादिनिमित्तेन शून्यं गृहमाश्रितोनिकुस्तस्य गृहस्य द्वारं कपाटादिना न पिदधीत न स्थगयेत् । (एयावपंगुणेत्ति) । नोद्घाटयेत् । के नचिर्मादिकं मार्गादिकं पृष्टः सन् सावद्यां वाचं नोदाहरेन्नब्रूयात् । यानिग्रहिको जिनकल्पि कादिविद्यामपि न ब्रूयात् । न समुबिंद्यात्तृणानि कचवरंबा प्रमार्जनेन नावनयेत् नापि शयनार्थी कश्विदानियाहिकस्तृणादिकं संस्तरेत् तृणैरपि संस्तारकं न कुर्यात् किंपुनः कंबला दिना अन्योवा सुषिरतृणं न संस्तरेत् ॥ १३ ॥ ( जज्ञेत्ति ) । यत्रास्तमेति सविता तत्र वाडना विलोडनाकुलस्तिष्ठति । समविषमाणि शयनासनादीन्यधिस हेत समतया सहेत । त त्र स्थितस्य मुनेश्वरकादंशमशकादयोनैश्वानर्य करारहः शिवादयोऽथवा सरीसृपाः सर्पा स्युस्तदा तत्कृतोपसर्गानपि सहेत ॥ १४ ॥ ॥ टीका - किंच ( गोपि हेत्यादि ) । केनचितयनादिनिमित्तेन शून्यगृहमाश्रितोनिकुः तस्य गृहस्य द्वारं कपाटा दिना नस्थगयेन्नाऽपि तच्चालयेत् । यावत् (नयाव पंगुणे ति ) नोद्घा येत् तत्रस्थोऽन्यत्र्वा केनचिद्धर्मादिकं मार्ग वा ष्टष्टः सन् सावद्यां वाचं नोदाहरेत् न ब्रूयात् । यानि यहिको जिनकल्पिकादिर्निरवद्यामपि न ब्रूयात् तथा न समुच्छिंद्यात् । तृ यानि कचवरंच प्रमार्जनेन नाऽपनयेत नाऽपि शयनार्थी कचिदा नियाहिकस्तृणादिकं सं स्तरेत् तृणैरपि संस्तारकं न कुर्यात् किं पुनः कंबलादिनाऽन्योवा पितृणं न संस्तरे दिति ॥ १३ ॥ तथा ( जब मियेत्यादि ) । निर्यत्रैवाऽस्तमुपैति सविता तत्रैव का योत्सर्गादिना तिष्ठतीति । यत्राऽस्तमितस्तथाऽनाकुलः समुवन्नकादिनिः परीषहो पसगैरकुन्यन् समविषमाणि शयनासनादीन्यनुकूल प्रतिकूलानि मुनिर्यथावस्थित संसा रखनाववेत्ता सम्यगारक्तदिष्टतयाऽधिस हेतेति ॥ १४ ॥ तिरिया मण्याय दिवगा, नवसग्गा तिविदा दियासिया ॥ लो मादियं पि दरिसे सुन्नागारगर्नु महामणी ॥ १५॥ पो अनिकं खेऊ जीवियं, नोविय पूणपचए सिया ॥ प्रतनुविंति नेवा सुन्नागारगयस्स निरकुणो ॥ १६ ॥ " Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy