SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहापुरका जैनागमसंग्रह नाग इसरा. १२ ॥ टीका - पुनरप्युपदेशमधिकृत्याह ( महयमित्यादि ) महांतं संसारिणं दुस्त्यजत्वा न्महता वा संरंनेल परिगोपणं परिगोपोड्व्यतः पाकादिनवतोऽनिष्वंग स्तं ज्ञात्वा स्व रूपतस्तदिपाकतोवा परिविद्य याऽपि च प्रव्रजितस्य सतोराजादिनिः कायादिनिवेदना वस्त्रपात्रादिनिश्व पूजना तांच इहाऽस्मिन् लोके मौनी वा शासने व्यवस्थितेन कर्मोप रामजं फलमित्येवं परिज्ञायोत्सेकोन विधेयः । किमिति यतोगर्वात्मकमेतत्सूक्ष्मश व्यं वर्त्तते सूक्ष्मत्वाच्च डुरुवरं दुःखेनोऽर्तुं शक्यते यतोविधान् सदसद्विवेकज्ञस्तत्तावत् संस्तवं परिचयमनिष्वंगं परिजह्यात् परित्यजेदिति ॥ नागार्जुनीयास्तु पठंति । पतिमंथमहं वियाणिया जावियवंदपूया इहं ॥ सुदुमं सन दुरु-धरं तंपि जिसे एएल पंडिए ॥ १ ॥ स्यचाऽयमर्थः । साधोः स्वाध्यायाऽध्ययनपरस्यैकांत निस्टहस्य योऽपि चाऽयं परैर्वेदनापूज नादिकः सत्कारः क्रियते . सावपि सदनुष्टानस्य सजतेर्वा महान् पतिमंथे विघ्नयास्तां तावच्छन्दादिष्व निष्वंग स्तमित्येवं परिज्ञाय तथा सूक्ष्मशल्यं गुरुदरं वाऽतस्तमपि जये दपचयेत् पंडितएतेन वक्ष्यमाणेनेति ॥ ११ ॥ ( एगेचरेइत्यादि) एकोऽसहायोइव्यतएक नविहारी जावतोराग हे परहितश्चरेत् तथा स्थानं कायोत्सर्गादिकमेकएव कुर्यात् तथा या सनेऽपि व्यवस्थितोऽपि रागद्वेषरहितएव तिष्ठेत् । एवं शयनेऽप्येकाक्येव समाहितोध मदिध्यानयुक्तः स्यात् नवेत् । एतडुक्तं नवति । सर्वास्वऽप्यवस्थानासनशयनरूपासु राग द्वेषविरहात् समाहितएव स्यादिति । तथा निक्कणशीनो निक्कुः उपधानं तपस्तत्र वीर्यं यस्य उपधान वीर्यः तपस्यनिगूहितबलवीर्य इत्यर्थः । तथा वाकूगुप्तः सुपर्यालोचितानिधायी ध्यात्मं मनस्तेन संवृतोनिकुर्न वेदिति ॥ १२ ॥ गोपिदे ण यावपंगुणे दारं सुन्नघरस्स संजए ॥ पुद्वेष उदाहरेवायं, एएस मु पो संयरे तणं ॥ १३ ॥ जच चमिए प्रणावले, समविसमाई मुणी दियास ॥ चरगाय श्वावि नेरवा, अडुवा तच सरीसिवा सिया || २ || अर्थ-वली साधुने उपदेश कहेले. कोइ एक शयनादिक कारणे सुन्नघररसके० शून्य घरे रह्यो थको एवोजे संजएके० साधु, ते ते घरना दारंके० द्वारतेने गोपियावपंगु के ढांके पानहीं, तेम उघाडे पण नहीं वजी त्यां रह्यो उतो अथवा अन्यत्र स्था के रह्यो उदाहरेवार्यके० कोइएके धर्म पूढयो थको सावद्यवचन बोलेनहीं. तथा एसमुळे पोयरेतां के० त्यां रहेलाजे तृणकचरादिक ते प्रमार्जे नहीं, वली तेने संथ एटले पाथरे पण नहीं. ए याचार जिनकल्पादिक प्रनिग्रहधारी प्रमुख साधुनो कोबे ॥ १३ ॥ वली जब मिए के० चारित्रि ज्यां सूर्य अस्त याय त्यांज रहेने घाउ के० परिसह उपसर्गे करी याकुल व्याकुल न याय; दोन पामे न हिं, दोन थको रहे. तथा समविसमामुली हियासएके० यथावस्थित संसारना स्वरू १७ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy