SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १३३ - ॥ टीका-पुनरप्युपदेशांतरमाह ( उवणायेत्यादि ) उपसामीप्येन नीतः प्रापितोझा नादाऽवात्मा येन सतथा अतिशयेनोपनीतनपनीततरस्तस्य तथा तायिनः परात्मोपका रिणत्रायिणोवा सम्यक्पालकस्य तथा नजमानस्य सेवमानस्य विविक्तं स्त्रीपशुपंडकवि वर्जितमास्यते स्थीयते यस्मिन्निति तदासनं वसत्यादि तस्यैवं तस्य मुनेः सामायिक समनावरूपं सामायिकादिचारित्रमादुः सर्वज्ञाः। यद्यस्मात् ततश्चारित्रिणा प्राग्व्यवस्थित खनावेन नाव्यं यश्चात्मानं नयेन परिषहोपसर्गजनितेन दर्शयेत् तनीरुन नवेत् त स्य सामायिकमादुरिति संबंधनीयं ॥ १७ ॥ किंच (नसिणोदगेत्यादि ) मुनेरुमोदक तप्तनोजिनः त्रिदंडोक्तोमोदकनोजिनः । यदिवा नम्मं सन्नशीतीकुर्यादिति तप्तग्रहणं । तथा श्रुतचारित्राख्ये धर्मे स्थितस्य (हीमतोत्ति ) हीरसंयम प्रति लगा ततोऽसं यमजुगुप्सावतश्त्यर्थः । तस्यैवंजूतस्य मुनेराजादिनिः साई यः संसर्गः संबंधोऽसाऽव साधुरनोदयहेतुत्वात्तथागतस्यापि यथोक्तानुष्ठायिनोऽपि राजादिसंसगेवशादसमाधिरेवा ऽपध्यानमेव स्यात् न कदाचित् स्वाध्यायादिकं नवेदिति ॥ १७ ॥ अदिगरणकडस्स निस्कुणो, वयमाणस्स पसलदारुणं ॥ अहे परि दायती बदु, अदिगरणं नकरेज पंमिए ॥१५॥ सीनदग पडिगंबि णो, अपडिप्मस्स लवावसप्पिणो ॥ सामाश्य सादु तस्स जं, जो गि हिमत्तसणं न मुंजती ॥२०॥ अर्थ-हवे उपदेश आश्री कहे. अहिगरण के अधिकरण ते कलह तेनो कडस्स के० करनार एवो निरकुणो के चारित्रि वली पसनदारुणं के प्रगटदारुण एटले जोवने नयतुं कारण वयमाणस्स के एवी नापानो बोलनार एवा चारित्रियानो घणो एवो जे अठेके अर्थ जे मोह तेनुं कारण जे संयम ते परिहायता के हीणो थाय. एटले बहुके० घणाकाले उपार्जित जे पुष्करतप संयम तेनो पण कलह करतां परोपघातीया वचन बोलतां दय थाय. एवं जाणीने गुंकरे ? ते कहेले. पंमिएके जे पं मितविवेकी होयते यहिगरणके अधिकरण जे क्रोध ते स्वल्पपण नकरेजके नकरे,एटले पंमित अल्पक्रोध पण करे नहीं. ॥ १५ ॥ जे चारित्रि सीउदगं के शीतोदक एटले सचेतपाणी तेने पडिगंलियो के टालनार तथा अपडिएसस्स के अप्रतिज्ञ एटले नियाषु सर्वथापि नकरे. तथा लवावसप्पिणो के लव एटले कर्म तेथकी शंकातो रहे. एटले कर्मबंधनुं कारण एवं जे अनुष्ठान होय ते नकरे. सामाश्यसादुतस्सजंके ते साधुने सामायक एटले समता लणवंत कहिए. वली जोके जे साधु गिहिमत्तसणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy