SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२६ वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे वितीयाध्ययनं. बांदसत्वात् वर्तमानेनूतनिर्देशइति ॥ ७ ॥ सबहुजननमने धर्मे व्यवस्थितोयादृक् धर्म प्रकाशयति तदर्शयितुमाह । (बहवेइत्यादि) यदिवोपदेशांतरमेवाऽधिकृत्याह। (बह वेइत्यादि ) बहवोऽनंताः प्राणादश विधप्राणनोक्तृत्वात्तदनेदोपचारात् प्राणिनः । एथगि ति पृथिव्यादिनेदेन सूक्ष्मबादरपर्याप्तकापर्याप्तनरकगत्यादिनेदेन वा संसारमाश्रितास्तेषां च पृथगाश्रितानामपि प्रत्येकं समतां दुःख देषित्वं सुखप्रियत्वं च समीदय दृष्ट्वा । यदि वा समतां माध्यस्थ्यमु पेदय योमौनीऽपदमुपस्थितः संयममाश्रितः ससाधुस्तत्राऽनेक नेदनिन्नप्राणिगणे सुःख देषिसुखानिलाषिणि सति तपघाते कर्तव्ये विरतिमकार्षीत् कुर्यादेति पापाचीनः पापानुष्ठानात् दवीयान् पंमितइति ॥ ७ ॥ धम्मस्स य पारए मुणी,आरंनस्स य अंतएहिए॥सोयंति य णं ममा इणो, पो लप्नंति णियं परिग्गरं ॥ ए॥ इह लोगउहावदं विक, पर लोगेय ऽहं उहावदं॥विसण धम्ममेव तं इति विजं कोगारमावसे॥१०॥ अर्थ-वली तेहिज कहेले. धम्मस्सयपारएमुणी के० धर्म शब्द श्रुत चारित्ररूप ते नो पारंगामी एटले संवेगी अने गीतार्थ एवो मुनीश्वर तथा आरंनस्सय के प्रारं न जे सावद्यानुष्ठान तेनाथी अंतएहिए के अत्यंत दूर रह्यो अर्थात् सावद्यानुष्ठानने पण करतो थको प्रवते ते मुनि कहेवाय. अने सोयंतियणं के ए पूर्वे कयुं एवो जे धर्म तेना अण करनार जे होय ते मरण आवे थके शोच पामे. परंतु ते केवा जाण वा? तोके, ममाइणो के ममत्वना करनार गोलप्नंतिनियं परिग्गरं के ते पोतानु जे नष्ट थयेखु सुवर्णादिक परिग्रह अथवा स्वजन नाशीगयेलो अथवा मरण पाम्यो एवो स्वजन तेने न पामे. पण ते शोच करता थकाज मरीने उर्गतिये जाय. ॥ ए॥ धन धान्य अने स्वजनादिक जे परिग्रह बे ते इहलोगउहावहंविक के आ लोकने विषे दुःखy कारण जाणी. यतः। अर्थानामर्जने सुःखमार्जितानां च रक्षणे ॥ आये : खं व्यये छःखं धिगर्थान् कुःखनाजनान् ॥१॥ अने परलोगेयऽहं उहावहंके परलोके पण दुःख तथा अनेरां सुःखनो करनार जाणीने तथा विसणधम्ममेवतं के तेथी परिग्रह जे जे, विसण धर्मि एटले अशाश्वत अनित्यने. इतिविऊं के एवं जाण तो थको कोगारमावसे के० कोण. सकर्ण मनुष्य गहवासने विषे वसे. यतः। दाराः परिनवकाराबंधुजना बंधनं विषं विषयाः ॥ कोयं जनस्य मोहोये रिपवस्तेषु सुहृदाशा ॥ ॥ इतिवचनात् ॥ १०॥ ॥ दीपिका-(धम्मस्सेति ) धर्मस्य श्रुतचारित्ररूपस्य पारगोमुनिः आरंनस्य च अं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy