SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२४ तीयेसूत्रकृतांगे प्रथमश्रुतस्कंधे वितीयाध्ययनं. सूक्ष्म बादर पर्याप्त अपर्याप्त नरक तिर्यंच मनुष्यादिक नेदे कररी संसारमांहे याश्रित जे, तेने पत्तेयं के प्रत्येके प्रत्येके समय के० समता एटले सरखापणे समीहिया के देखवा. केमके सर्व जीव सुखना अनिलाषी, पण फुःखना देषीने; तेमाटे पोताना सरखा जाणी धर्म प्रकाशे तथा जेमोणपदंनवहिते के जे मौनपद एटले संयमने वि षे उपस्थित एटले सावधान एवो साधु , तके ते जीवघातने विषे त्रिविध त्रिविध प्रकारे जेणे विरतिं अकासि के विरति कीधी जे; पंमिएके ते पंमित जाणवो. ॥७॥ दीपिका-( बहुजनेति ) बहुजनैर्नम्यते स्तूयते इति बहुजननमनोधर्मः । कथं राज गृहपुरे श्रेणिकराझः सदसि कदाचिदेवं विचारः क्रियते । किंधार्मिकाजनाबहवः किं वा ऽधार्मिकाः । तदा लोकैरुक्तं अधार्मिकाबहवः । अनयमंत्रिणा तु कथितं धार्मिका बहवः । सनालोके त६चोऽमन्यमाने अनयेन परीक्षार्थ श्वेतलमप्रासाद इयं कारितं । नगरे च उद्घोषणा कारिता । यः कश्चिक्षार्मिकः सबलिं गृहीत्वा धवलप्रासादे समेतु अधार्मिकस्तुकले तदा सर्वोपि लोकोधवलप्रासादमेव प्राप्तः कमप्रासादे तु श्रावक यं। तद्द ष्ट्वाराझा दृष्टं कथमेतावंतोलोकाधार्मिकाएव । तदा स्वस्वधर्मप्रशंसापूर्वकं वयं धार्मिका इति सर्वजनैरुक्तं । कस्मप्रासादे श्रावकक्ष्यं दृष्ट्वा राज्ञा दृष्टं कथं युवामधार्मिकौ । तदा तान्यामुक्तमस्मानिर्मद्यनिवृत्तिनियमनंगः सहनिर्मितः । नमव्रतस्य किं जीवितं । यतः। वरमग्गिंमिपावेसो, वरं विसुदेण कम्मुणा मरणं ॥ मागहियन्वयनंगो, माजीयं खलिथ सीलस्स ॥१॥ इति । तथा परमार्थतः साधवएव धार्मिकाः । अस्मानिस्तु । अवाप्य मा नुषं जन्म, लब्ध्वा जैनं च शासनं ॥ कृता निवृत्तिर्मद्यस्य, सम्यक् सापि न पालिता॥१॥ अनेन व्रतनंगेन मन्यमानाअधार्मिकं ॥ अधमाधममात्मानं,कृमं प्रासादमाश्रिताः ॥२॥ तदेवं सर्वेपि प्रायः स्खं धार्मिकं मन्यंतइति। बहुजननमनोधर्मस्तस्मिन् संवृतः समाहितो नरः सर्वार्थैर्बाह्यान्यंतरैर्धनधान्यकलत्रममतादिनिरनिश्रितोऽप्रतिबदः सन् धर्म प्रकाशि तवान् इत्युत्तरेण संबंधः। यथा न्हदोजलाशय विशेषोऽनाविलोनिर्मलः स्यात् तथाऽक खुषचित्तोधर्म काश्यपं जिनप्रणीतं प्रारकार्षीत् प्रकटं कृतवान् । बांदसवादा वर्तमा नातीतप्रत्ययनिर्देशः। एवं विधोधर्म प्रकाशयेदिति । एवंगुणश्च साधुः स्यात्ततः साधोरेव धर्मदेशनायामधिकारोन गृहिणइति ॥ ७ ॥ ( बहवइति ) बहवः प्राणिनः पृथिव्यादयः पृथक् संसारं श्रितास्तेषां समतां सुखप्रियत्वं तुल्यमवेक्ष्य दृष्ट्वा योमौनपदं संयममुप स्थितयाश्रितः साधुस्तत्र प्राणिसमूहोपघाते विरतिमकार्षीत् कुर्यादा पंडितः॥ ७ ॥ ॥ टीका-अपिच ( बहुजनमणमित्यादि) बहून् जनान आत्मानंप्रति नामयति प्रव्हीकरोति तैर्वा नम्यते स्तूयते बहुजननमनोधर्मः सएव बदुनिर्जनैरात्मीयात्मीयाश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy