SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाजरका जैनागमसंग्रह नाग उसरा. १२३ प्रज्ञासमाप्तः पटुप्रज्ञः। अथवा प्रश्नसमर्थः प्रश्ने कते तउत्तरदानसमर्थः सदाजयेत्कषाया दिकं तथा समतया धर्ममुदाहरेत् कथयेन्मुनिः। सूमं स्तोकमपि यत्संयमरुत्यं तस्याऽ नूषकोऽविराधकोनो क्रुध्येत् हन्यमानं पूज्यमानोमानी नोपि माहनोयतिः ॥ ६ ॥ । ॥ टीका-किमालंव्यैतविधेयमित्युच्यते । (दूरमित्यादि ) दूरवर्तित्वात् दरोमोदस्त मनु पश्चात् तदृष्ट्वा । यदि वा दूरमिति दीर्घकालमनुदृश्य पर्यालोच्य मुनिः कालत्रयवेत्ता दूरमेव दर्शयति अतीतं धर्म स्वनावं जीवानामुच्चावचगतिस्थानलक्षणं तथा अनागतं च धर्म स्वनावं पर्यालोच्य लक्जामदौ न विधेयौ। तथा स्टष्टः परुषैर्दडकशादिनिर्वाग्निर्वा (मा हणेत्ति) मुनिः (अविहमत्ति) अपि मार्यमाणः स्कंदकशिष्यगणवत्समये संयमे रीयते त उक्तमार्गेण गलतीत्यर्थः । पानांतरं वा (समयाहियासयत्ति)समतयासहतइति ॥ ५॥ पुन रप्युपदेशांतरमाह (परमसमत्तइत्यादि) प्रझायां समाप्तःप्रझासमाप्तः पटुप्रज्ञः। पाठांतरं वा (परमसमत्थे) प्रश्नविषये प्रत्युत्तरदानसमर्थः सदा सर्वकालं जयेयं कषायादिकमिति शेषः । तथा समया समता तया धर्ममहिंसादिलक्षणमुदाहरेत् कथयेत् मुनिर्यतिः सू मे संयमे यत्कर्तव्यं तस्यानूषकोऽविराधकस्तथा न हन्यमानोवा पूज्यमानोवा क्रुध्ये नाऽपि मानी गर्वितः स्यात् माहणो यतिरिति ॥ ६ ॥ बढुजणणमणमि संवुमो, सबहिं गरे अणिस्सिए ॥ हरएव सया अणाविले, धम्म पापुरकासिकासवं॥॥बहवे पाणा पुढो सिया पत्तेयं समयनवेदिया ॥ जे मोणपदं ग्वस्तेि, विरतिं तब अकासि पंमिए॥6॥ - अर्थ-बदुजण के० घणालोकने मणंमि के० नमाडे एटले जेने सर्व लोक पोत पोतानो करीने प्रसंशे तेमाटे जेबदुजणनमन तेने धर्म कहिए ते धर्मने विषे संवुमोके० संवृत एटले समाधिवंत एवो बतो गरेके नर एटले मनुष्य ते सत्वहिं के सर्व अ र्थ एटले बाह्य अने अन्यंतर धन धान्य पुत्र कलत्रादिके करी,अणिस्सिएकेण्अनिश्रित ए टले अप्रतिबंध बतो धर्म प्रकाशे. हरएवके०३हनी पेरे जेम इहजे, ते सयाके सर्व काल स्वच निर्मल पाणीयेंज नयो थको रहे. अणाविले के० अनेक जलचर जीव ना मोलवा थकी पण दोहोलुं नथाय. तेम चारित्रिन रागोषरहित बतो धम्मंपाउ रकासि के० धर्म प्रगट करे. तेधर्म कासवं के० श्रीतीर्थकरसंबंधी एटले श्रीवर्धमान स्वा मिनिर्देश जाणवो. ॥ ७ ॥ हवे जेवो धर्म प्रकाशे तेवो कहेले अथवा उपदेशांतरे कहेले. • बहवेपाणा के० घणाप्राणी एटले अनंताजीव ते पुढोसियाके० पृथक्टथक् जुंदा जुदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy