SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२० तीये सूत्रकृतांगे प्रथमश्रुतस्कंधे हितीयाध्ययनं. ति । मुणीनमऊश्त्यादिकस्य सूत्रावयवस्य सूत्रस्पर्शगाथा येन नियुक्तिकदाह । तवसंजमणासु, विजईमाणोवकिन महोसीहिं ॥ अत्रसमुक्क रिसबंकिंपुणहीला नअन्ने सिं ॥ २ ॥ जश्तावनिहारमः, पडिसिझोअरमाणमहणेहिं । अविसेसमयहाणा, परि हरयवापयत्तेण ॥ ३ ॥ (तवसंजमइत्यादि)। तपःसंयमानेष्वऽप्यात्मसमुत्कर्षणार्थ मुत्सेकार्थ यः प्रवृत्तोमानोयद्यसावपि तावविवर्जितस्त्यक्तोमहर्षि निर्महामुनिनिः किं पुनर्निदाऽन्येषां न त्याज्येति । यदि तावनिर्जरामदोपि मोदैकगमन हेतुः प्रतिषिको ऽष्टमानमथनैरह निरवशेषाणि तु मदस्थानानि जात्यादीनि प्रयत्नेन सुतरां परिहर्त्तव्या नीति गाथाक्ष्यार्थः ॥ ४५ ॥ ४६॥ १ ॥ साप्रतं परनिंदादोषमधिकृत्याह । ( जो रनवइत्यादि ) । यः कश्चिदविवेकी परिनवत्यवश्यति । परं जनं अन्यं लोकमात्म व्यतिरिक्तं । सतत्कृतेन कर्मणा संसारे चतुर्गतिलक्षणे नवोदधावरघट्टघटीन्यायेन परि वर्तते चमति महदत्यर्थ महांतं वा कालं ।कचिचिरमितिपातः (अत्ति) अथशब्दोनिपा तः । निपातानामनेकार्थत्वात् अतश्त्यस्याऽर्थे वर्तते । यतः परपरिनवादात्यतिकः संसारः अतः (इंखिणिया)परनिंदा। तुशब्दस्यैवकारार्थत्वात् पापिकैव दोषवत्येव । अथवा स्वस्था नादधमस्थाने पातिका । तत्रेह जन्मनि । सुघरोदृष्टांतः । परलोकेऽपि पुरोहितस्याऽपि श्वादिषुत्पत्तिरिति इत्येवं संख्याय परनिंदां दोषवती ज्ञात्वा मुनिर्जात्यादिनिर्यथाऽहं विशि टकुलोनवः श्रुतवान् तपस्वी नवांस्तु मत्तोहीनइति न माद्यति ॥ ५ ॥ जे यावि अणायगे सिया,जेविय पेसग पेसए सिया॥जे मोणप यं वहिए, पो लले समयं सयायरे ॥३॥ समअन्नयरम्मि सं जमे, संसद्धे समणे परिवए॥ जे आवकहा समाहिए, दविए कालमकासि पंमिए॥४॥ अर्थ-हवे मदने अनावे जेकांश कर्तव्य ते देखाडे. जेयाविकेजेको अणायगेके अनायक एटले नायक रहित किंतु स्वमेव नायक चक्रवादिक सियाके होय तथा जेवि यके जेको अनेरो पेसगके कर्म करनो पेसएके कर्मकर होय परंतु जे के जे मोणपयं के मौन पद एबुंजे चारित्र तेने विषे नवहिएके उपस्थित एटले सावधान थयो तेपण गोलके लगाने अण करतो थको एतावता अनिमान बांझीने सर्व क्रिया परस्पर वं दन प्रतिवंदनादिक करे. जो चक्रवर्ति चारित्र आदरे तो पण पूर्व दिक्षित पोताना कर्मकरना कर्म करने वांदे परंतु गर्व नकरें; सजा पामे नहीं. एरीते सयाके० सदाय समयं के समनावने आयरेके आदरे. संयमने विषे सावधान थाय ॥३॥ हवे क्या रह्यो थको लका तथा मद नकरे? ते देखाडे. समके सामायकादिक अन्नयरम्मिसंजमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy