SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बहाउरका जैनागमसंग्रह नाग उसरा. ११ए पादिकने विषे णमई के मद न करे, एटले ढुं उत्तम . ए अमुक महारा थकी घणो हीन डे एवो पोतानो उत्कर्ष नकरे. ॥ २ ॥ ॥ दीपिका-अथ वितीयारन्यते पूर्वोदेशके श्रीकृषनस्वामिना स्वपुत्राणामुपदेशः कथि तः इहापि सएवोच्यतइति तत्रेदं प्रथमसूत्रं (तयेत्ति)यथा सर्पः त्वचं स्वां जहाति एवम सौ साधुः रजःकर्म त्यजति एवं कषायानावे कर्मानावति संख्याय झात्वा मुनिन मा यति मदं न याति । गोत्रेण काश्यपादिना । अन्यतरग्रहणात् शेषमदग्रहणं । माहणेत्ति। साधुः । जेवित्तिपाते यो विमान जातिकुलादिनिन माद्यतीति तथा । अश्रेयस्करी इंखि शी निंदा साप्यन्येषां न कार्येति ॥१॥ (जोपरिनवत्ति) यः परिनवति अवझति परं जनं ससंसारे परिवर्तते चमति महदत्यर्थ । चिरं वा पाठः । अऽत्ति । अथशब्दोऽतश्त्यर्थे। अतः इंखिणिया परनिंदा । तुर्निश्चये । पापिकैव उष्टैव । इहलोके निंदायां सुघरोदृष्टांतः । यथा एकोवानरःक श्चि दे वर्षासु ऊंफावातैः पीड्यमानः सुगृहीकया पहिल्या नणितः। यथा। वानरगापुरिसोसी.निरउयंवह सिबादुदंडाई। जोपायवस्ससिहरे,नकरोसिकुडिंपडालिंवा ॥१॥ सचैवं पक्षिण्या नाषितोपि तूमीमास्ते तावत्पक्षिणी वानरं वारं वारं तहक्ति रुष्टेन वानरेण तं वृहमारुह्य तगृहं नग्नं सा दूरं नष्टा । वानरोवक्ति । यथा। नवसिमममहतरि यानवसिममंसोहियावनिहावा । सुघरेअनसुविघरा,जावासिलोगतत्तासु॥१॥ सुखमिदा नीं तिष्ठेति सुग्रहा ःखिनी जाता परलोकपुरोहितस्यापि श्वादियोनिषूत्पत्तिरिति इति सं ख्याय ज्ञात्वा मुनिर्न माद्यति मदं न कुर्यात् यतोमदादेव परनिंदा स्यादिति ॥ २ ॥ ॥ टीका-प्रथमानंतरं वितीयः समारन्यते । अस्य चाऽयमनिसंबंधः । इहानंतरोदेश के नगवता स्वपुत्राणां धर्मदेशनानिहिता । तदिहापि सैवाऽध्ययनार्थाधिकारत्वात् अनि धीयते । सूत्रस्य सूत्रेण सह संबंधोऽयं । अनंतरोक्तसूत्रे बाह्यश्व्यस्वजनारंनपरित्या गोऽनिहितस्तदिहाऽप्यांतरमानपरित्यागनदेशार्थाधिकारः सूचितोऽनिधीयते । तद नेन संबंधेनाऽयातस्याऽस्योदेशकस्यादिसूत्रं । ( तयसंचयश्त्यादि ) । यथाारगः खां व चं अवश्यं परित्यागार्हत्वात् जहाति परित्यजति । एवमसावपि साधुः रजश्व रजोऽष्ट प्रकारं कर्म तद् कषायित्वेन परित्यजतीति । एवं कषायानावो हि कर्मानावस्य कारणमि ति संख्याय झात्वा मुनिः कालत्रयवेदी न माद्यति मदं न याति । मदकारणं दर्शय ति । गोत्रेण काश्यपादिना । अन्यतरग्रहणात् शेषाणि मदस्थानानि गृह्यतइति (मा हात्ति) साधुः। पाठांतरं वा (जेवित्ति) विहान् विवेकी सजातिकुललानादिनिने मा यतीति । न केवलं स्वतोमदोन विधेयोजुगुप्साऽप्यन्येषां न विधेयेति दर्शयति । अ याऽनंतरं । असौ अश्रेयस्करी पापकारिणी (इंखिणित्ति ) निंदा अन्येषाऽमतोन कार्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy