SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग डुसरा. तम्दा दवि इक पंमिए, पावान विरतेऽनिषिधुमे ॥ पाए वीरे म दाविहिं, सिद्धिपदं च्प्रान्यं धुवं ॥ २२ ॥ वेयालियमग्गमागव वयसा काय संवु ॥ विच्द्या वित्तं च पायन आरंजं च सुसंव मे चरेका सित्तिबेमि ॥२२॥ इति वैतालीयाध्ययनस्य प्रथमोद्देशकः अर्थ- जो तेने ए विपाक लागेतो शुं करवुं ? ते कहे. तम्हा के० ते कारणे दवि के० मुक्तिगमन योग्य नव्यजीव रागदेषरहित पंमिए के पंमित विवेकयुक्त बतो सं सारवास सेवतां महाशबे एवं जाणी. इरक के० तेना विपाकने चिंतवे एवो तो के० ते पावा के० पापकर्म की विरते के० निवर्ते यनिपितुमे के० क्रोधादिकने परिहारे करी शीतल थाय तथा पातके० महाविनयवंत ने वीरेकेण्कर्म विदारवाने सामथ्ये वान महाविहिं के० जे महांत एटले जैनमार्गे प्रवर्ते ते मार्ग केवो बे? तो के, सिद्धिप हं के० सिद्धिपंथ जे मोनो मार्ग तथा ग्रावयं के० न्यायमार्ग तथा धुवं के० शा श्वतो एवो मार्ग जालीने खादरवो ॥ २१ ॥ वली तेहज उपदेश उपसंहार करतो क हे. वेयालय के कर्मनो विदारनार एवो जे मग्गं के० मार्ग तेनेविषे या के० यागत एटले आव्यो तथा वली मणवयसाकाएण संबुमो के० मन, वचन खने का यायेक संवरनो पालनार विश्वाके बांमाने; गुं बामीने? तोके, वित्तं चाय के ० धन, ज्ञाती, स्वजन तथा आनं के० प्रारंन एटलां वाना बांडीने सुके० सुष्ठु एटले नल। परे इंडीने संबुके के० संवरतो बतो चरे के संयमने पाले तिबेमि के० एरीते पंच म गणधर श्रीसुधर्मास्वामी जंबुप्रत्ये कदेने के, जेम श्रीमहावीरदेव पासेथी सांनन्युं ते तुजने कहुंनुं ॥ २२ ॥ इति श्रीवैतानियाऽध्ययनस्य प्रथमोद्देशः समाप्तः ० ० ם || दीपिका - तम्हादिति । तस्मात् व्यनूतोमुक्तियोग्यः पंडितः सन् ईस्व विचारय । पापाद्विरतोऽनि निर्वृतः क्रोधादित्यागात् शांतीभूतः तथा वीराः कर्मविदारणसमर्थामहा वीथि महामार्ग प्रणताः प्राप्तानान्ये । महावीथिंकिंभूतां सिद्धिप्रदं ज्ञानादिमार्ग प्रति नेतारं प्रापकं ध्रुवमव्य निचारं इतिज्ञात्वा संयमप्रागल्भ्यैर्ननाव्यमिति ॥ २१ ॥ वैतानि एति । कर्मणां वैदारिकं विदारणसमर्थ मार्गमागतोमनोवाक्काय संवृतस्त्यक्ता वित्तं धनं ज्ञातीन् स्वजनान् सावद्यारंनं च सुसंवृत इंडियैः संयमे चरेदिति । ब्रवीमीति पूर्ववत् ॥ २२ ॥ इति वैतालीयाख्यद्वितीयाध्ययनस्य प्रथमोदशकः समाप्तः 11 Jain Education International ܕܐܐ ॥ टीका - यतएवं ततः किं कर्तव्यमित्याह । ( तम्हाइत्यादि ) यतोमातापित्रादिमू बिताः पापेषु कर्मसु प्रगल्नानवंति तस्माद्व्यन्तोन व्योमुक्तिगमनयोग्योरागद्वेष For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy