SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ११६ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे द्वितीयाध्ययनं. के० पोषण कर ते महापुष्यनुं काम ||१|| हवे कोइएक कायर पुरुष ते मातापि तादिकना वचनथी लोनाय तेने विपाक कहेबे खनेके खनेरा कोइएक अल्प सत्ववं एवा चारित्रियान्ने हिंके० अन्य जे मातापितादिक तेने विषे मुठिया के० मोहे मूका मोहंजंति रायसंवुमा के० संवरी एटले संवरविना मोह पामे, एटले रूडाअनुष्ठाननुं करवुं मूकी यापे ाने मोहनेविषे पोहोचे तथा ते संयतिनशेने विस o गृहस्थे विसमे हिंगाहिया के संयम तेने विषे पोहोचाड्या बता पुष्णो के० वली ते पावे हिं० पापेकरी पगनियाके० धृष्ट बतां पापकर्म करतां लगा पाये नहीं. ॥२०॥ ७ ० || दीपिका - ( सेहंतीति) ते मात्रा पित्रादयः सुतानार्या च । समिति व्याक्यालंकारे । तं साधुं (ममाइलोत्ति) ममायं साधुरिति स्नेहालवः शिक्यंति । किमित्याह । पश्य नोऽस्मा न् दुःखितान् त्वं तु दर्शकः सूक्ष्मदर्शी खतोऽस्मान् पोषय अन्यथा त्वया प्रव्रज्याग्रहणा दिह लोकस्त्यक्तः । अस्मत्परिपालनत्यागात्परलोकमपि त्वं जहासि त्यजसि ॥ १९ ॥ ( अन्नेति ) अन्ये केचनाऽल्पसत्वायन्यैर्मातापित्रादिनिर्मूर्जिताय संवृतानरामोहं यां तदनुष्ठाने मुह्यंति । तथा विषमैरसंयतैर्विषममसंयमं ग्राहिताय संयमे प्रवर्तितास्ते पापैः कर्मनिः पुनः प्रगल्निताघृष्टतां गताः ॥ २० ॥ ס टीका - च ( सेहतियण मित्यादि ) ते कदाचिन्मातापित्रादयस्तमनिनवप्रव्रजितं ( सेह तित्ति ) शिक्षर्यति । यमिति वाक्यालंकारे । ( ममाऽइणोति ) । ममाऽयमित्येवं स्नेहा लवः । कथं शियतीत्यतयाह । पश्य नोऽस्मानत्यंतडुःखितांस्त्वदर्थ पोषकानावाद्वा त्वं 'च यथावस्थितार्थ पश्यक. सूक्ष्मदर्शी सश्रुतिकइत्यर्थः । अतोनोऽस्मान् पोषय प्रतिजागर णं कुरु अन्यथा प्रव्रज्याऽन्युपगमेनेह लोकस्त्यक्तोनवताऽस्मत्प्रतिपालन परित्यागेन च प लोकमपि त्वं त्यजसीति दुःखितनिजप्रतिपालनेन च पुण्यावाप्तिरेवेति । तथाहि । या ग तिः क्लेशदग्धानां गृहेषु गृहमेधिनां । विचतां पुत्रदारांस्तु तां गतिं व्रज पुत्रकेति ॥ १९ ॥ एवं तैरुपसर्गिताः केचन कातराः कदाचित् यद्यत्कुर्युरित्याह । ( नेइत्यादि) अन्ये केच नाऽल्पसत्वाः अन्यैर्मातापित्रादिनिर्मूर्जिताश्रध्युपपन्नाः सम्यग्दर्शनादिव्यतिरेकेा सकल मपि शरीरादिकमन्यदित्यन्यग्रहणं । ते एवंन्ताः संवृतानराः संमोहं यांति सदनुष्ठा ने मुह्यंति तथा संसारगमनैक हेतुनूतत्वात् विषमोऽसंयमस्तं विषमैरसंयतैरुन्मार्ग प्रवृत्ति त्वेनाsपायानीरुनिः रागदेषैर्वा यनादिनवाच्यस्ततया डुबेद्यत्वेन विषमैग्रहिताय संयमं प्रति वर्तिताः । ते चैवंनूता. पापैः कर्मनिः पुनरपि प्रवृत्ताः प्रगल्निताः धृष्टतांग ताः पापकं कर्म कुर्वतोऽपि नलकंतइति ॥ २० ॥ I Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy