SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागमसंग्रह नाग उसरा. ११५ एवमनुकूलप्रतिकूलोपसर्गपीडितोपि साधुर्यदि जीवित नानिकांक्षयेत यदि जीवितं न वांछेत् असंयमजीवितं वा नाकादेत् । तदा ते निजास्तं साधुं न लनंते न प्राप्नुवंति स्वव शेकर्तु (नसंतवित्तएत्ति) नापि गृहस्थत्वे संस्थापयितुमलं ॥ १७ ॥ ॥ टीका-किंच (जईत्यादि) यद्यपि ते मातापितृपुत्रकलत्रादयस्तदंतिके समेत्य करुणा प्रधानानि विलापप्रायाणि वचांस्यऽनुष्ठानानि वा कुर्युः। तथाहि । णाहपियकंतसामिय, अश्वनहउनहोसि नवर्णमि ॥ तुहविरहम्मियनिक्किवसुमसत्वंपिपडिहाइ ॥१॥ सेणीगा मोगोठी,गणोवतंज बहोसिसणिहिंतो ॥ दिप्पइसिरिएसुपुरिसकिंपुणनिययंघरदारं ॥ २॥ तथा यदि (रोयंतियत्ति) रुदंति पुत्रकारणं सुतनिमित्तं कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं क र्तुमर्हसीति । एवं रुदंतोयदि नणंति तं निहुँ रागवेषरहितत्वान्मुक्तियोग्यत्वाचा व्यनूतं सम्यक्संयमोत्थानेनोस्थितं तथाऽपि साधुं न लप्स्यते न शक्नुवंति प्रव्रज्यातोत्रंशयितुं नावाच्यावयितुं नाऽपि संस्थापयितुं गृहस्थनावेन व्यालिंगाच्यावयितुमिति ॥ १७ ॥ अपिच (जइविश्त्यादि ) यद्यपि ते निजास्तं साधु संयमोत्थानेनोत्थितं कामैरिनामदन रूपैया॑वयंति उपनिमंत्रयेयुरुपलोनयेयुरित्यर्थः । अनेनाऽनुकूलोऽपसर्गग्रहणं । तथा । यदि नयेयुर्बध्वा गहं। णमिति वाक्यालंकारे। एवमनुकूलप्रतिकूलोपस गैरनितोऽपि साधु यदि जीवितं नानिकांदेत् यदि जीवितानिलाषीन नवेत् असंयमजीवितं वा नाऽनिनंदेत् ततस्ते निजास्तं साधु ( णो लप्नंतित्ति ) न लनंते न प्राप्नुवंति आत्मसात्कर्नु (णसंठ वित्तएति । नाऽपि गृहस्थनावेन संस्थापयितुमनमिति ॥ १७ ॥ सेतिय णं ममाश्णो,माया पियाय सुयाय नारिया ॥ पोसादि ण पास तुमं, लोगपरं पि जदासि पोसणो॥५॥ अन्ने अ नहिं मुनिया, मोदं जंति परा असंवुमा ॥ विसमं विसमेदिं गादिया, ते पावहिं पुणो पगप्निया॥२०॥ अर्थ-ते माता पितादिक ते चारित्रियाने यहीं णं इति वाक्यालंकारे, सेहंतिके शो खवे ते स्वजन केवा जे? तोके, ममाणोके. अत्यंत स्नेहेकरी ते मायाके माता, पिया यके पिता, सुयायके० सुत एटले बोकरा अने नारियाके नार्या एवा सऊन गुंशी खवे तेकहेले. के अहो पुत्र? अमे ताहरे वियोगे अत्यंत मुखियाबैए, एवा अमने पास-के० देखीने तुमंके ० तुंथमारु पोसादणके पोषण कर;कारणके तुं अत्यंत सूक्ष्मदृष्टोवालोबो ते माटे तारा हृदयमां सारीपेठे विचारीने अमाउंपोषण कर,अन्यथातो लोगंके इहलोक तथा परंके० परलोक थकी पण जहाहिके ० नष्ट थईश. तेमाटे फुःखी एवा मावित्रनुं पोसो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy