SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११४ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे द्वितीयाध्ययनं. यत्ति ) मावधीरिति प्रवृत्तिर्यस्य सप्राकृतशैल्या माहणेत्युच्यतइति ॥ १५ ॥ अनुकूल सर्गमाह । ( उहियेत्यादि ) यगारं गृहं तदस्य नास्तीत्यनागारस्तमेवं नूतं संयमोहाने नैणां प्रत्युतिं प्रवृत्तं । श्राम्यतीतिश्रमणस्तं । तथास्थानस्थितमुतरोत्तर विशिष्टसंयम स्थानाच्या सिनं तपस्विनं विशिष्टतपोनिष्टतदेहं तमेवंनूतमपि कदाचित् महरा पुत्रनना दयोवृद्धाः पितृमातुजादयः चन्निष्क्रामयितुं प्रार्थयेयुर्याचेरंस्तएवमूचुर्भवता वयंप्रतिपाल्या न त्वामंतरेणाऽस्माकं एकः प्रतिपाल्यएवं जयंतस्ते जनापि शुष्येयुः श्रमं गच्छेयुर्न चतं साधुं विदितपरमार्थं तनेरन् नैवाऽऽत्मसात्कुर्युर्नैवाऽऽत्मवशगं विदध्युरिति ॥ १६ ॥ जर कालुलियाणि कासिया, जइ रोयंति य पुत्तकारणे ॥ दवि यं निरकुसमुद्दियं पोलनंति | संवित्त ॥ १७ ॥ जइ विय कामेहिं लाविया, जां जादिण बंधिन घरं ॥ जइ जीवितना वकंखए, तो लग्नंति एवं संवित्त ॥ १८ ॥ 0 D अर्थ - इ० यद्यपि ते माता पिता पुत्र कलत्रादिक जेबे ते साधुने सन्मुख खावीने कालुलियालिकासिया के अनेक करुणा प्रताप वचन बोले. तथा जइके० यदि रोयं तियपुत्तकारणे के० पुत्रने निमित्ते रुदन करे तोपण ते दवियंके० मुक्ति गमन योग्य निरकुके० साधु रागद्वेपरहित एवो समुहियंके० सम्यक् प्रकारे संयमने विषे उठयो बे, सावधान थयोबे, एवा साधुने गोलप्रतिके दोनावी न शके. संत वित्तएके ० प्रव्रज्या मूवी गृहस्थावासने विषे स्थापि नाशके ॥ १७ ॥ जइ वियकामे हिंजावियाके० यद्यपि ते पोताना सऊन ते संयम पालता साधुने कामनोगे करी लोनावे ए अनुकूल उपस र्ग ने जांजाहिबंधिघरं के० अथवा जो तेने बांधीने घेर लेई जाय ए प्रतिकूल उपसर्ग बे. तो एवा अनुकूल घने प्रतिकूल उपसर्गे पीड्यो थको पण साधु जई के० यदि जीवितनावकख के० प्रसंयमे जीवितव्य न वांबे एटले मरण कबुल करे. पण यसंयमे जीवितव्य न वांबे तो तेने पोलनंति संतवित्तए के० तेना स्वजन ते पोताने वशकरी नशके अर्थात् गृहवासने विषे स्थापी नशके ॥ १८ ॥ ॥ दीपिका - जईति । यद्यपि ते मातापित्रादयः कारुणिकानि विलापवचनानि कुर्युः । तथा यदि रुदंति पुत्रकारणात् सुतनिमित्तं । एवं रुदंतोय दिनांति निरकुं । किंनूतं इव्यं मुक्ति योग्यत्वात् इव्यनूतं संयमे समुतिमुद्यतं तथापि तं साधुन लप्स्यते न शक्नुवंति संयमा चालयितुं तथा न गृहस्थत्वे संस्थापयितुं ॥ १७ ॥ ( जईति ) यद्यपि ते पित्रादयस्तं साधु कामैरिवामदनैवति उपनिमंत्रयेयुः । तथा यदि वाक्यालंकारे बध्वा गृहं नयंति Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy