SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागमसंग्रह जाग दुसरा. ११३ सनी जद पंसुगंडिया, विदुषिय धंसयई सियं रयं ॥ एवं विश्वहारावं, कम्मं खवइ तवस्सिमाहणे ॥ १५ ॥ द्वियमणगारमसणं, समणं ठाण विच्यं तव सिणं ॥ महर बुड्ढाय पचए, यवि सुस्से एय तं लनेणो ॥ १६ अर्थ- दवे करेले के जह के० जेम सनी के० पहिली ते पंसुगुडिया के रजे करी खरी यि के अंग धुणावीने धंसयईसियंरयं के० ते बधी रज खंखेरीने दूर करे. एवं के० एरीते दविज के मोछे जवाने योग्य नव्यजीव ते वहाणवं के० उप धान वंत तो उपधान एटले तपविशेष तेनो करनार एवो तवस्तिमाहले के० तपस्वी माह महलो एवोजेनो उपदेश बेतेने प्राकृत शैली माटे माहण कहिए; एटले तपस्वी ब्रह्मचर्य पालनार ते कम्मखवइ के० कर्म खपावीने पोता थकी वेगलाकरे. ॥१५॥ नुकूल उपसर्ग कहे. अणगारं के० साधु ते संयमने विषे उद्वियं के प्रव तथा एसके० एषणानो पालनार तथा समके० श्रमण खने तवस्सिणं के० तपस्वी विके स्थान स्थित उत्तरोत्तर संयमने स्थानके प्रवत्य ते तवस्सिांके० तपस्वी एवा साधु कदाचित् महरा के० बालक पुत्र पौत्रादिक तथा बुडाके० पिता माता दिक तेणे एके० प्रार्थ्यो एटले प्रार्थना करी कहेके, सुं तमे प्रमारुं प्रतिपालन कर वानुं टालोबो. मारुं पालण पोषण करनार तमारा विना बीजो कोई नयी. इत्यादिक व न कतां ते वि० अपि सुस्से के० श्रम पामे; परंतु तंजणा के० ते जन जे स्व जनादिकते परमार्थना जाए एवा साधुने यलनेत्के पोताने वश करी शके नहीं ॥ १६ ॥ ॥ दीपिका- सीति । शकुनिः पक्षिणी यथा पांसुना रेणुना गुंविता व्याप्ता सती खं विधूय कंपयित्वा सितं बद्धं रजोध्वंसयत्यपनयति एवं इव्योमव्योमुक्तिगमनयोग्य उपधानवान् तपोयुक्तः कृपयति तपस्वी । मावधीरिति प्रवृत्तिर्यस्य सप्राकृतशेव्यामाहणः ॥१५॥ ( उहियेति ) डहराबालाः पुत्रादयोवृद्धाः पित्रादयः श्रमणं प्रार्थयेयुः । वयं त्वया पाव्यास्त्वं चास्माकं पाञ्यइति । किनूतं श्रमणं खनगारं गृहरहितं एषणां प्रति उतिमुद्य मवतं स्थानस्थितं संयमस्थानस्थं तपस्विनं एवं नतस्ते जनापि शुष्येयुः श्रमं ग वेयुः न च तं साधुं जनेरन् नैवात्मवशं कुर्युरित्यर्थः ॥ १६ ॥ ॥ टीका - किंच (सीत्यादि ) शकुनिका पक्षिणी यथा पांसुना रजसा ऽवगुंठितासती विधूय कंपयित्वा तज्जः सितमवबसत् ध्वंसयत्यपनयति । एवं इव्योमव्यो मुक्तिगमन योग्यो मोकं प्रत्युपसामीप्येन दधातीति उपधानमनशनादिकं तपः तदस्याऽस्ती त्युपधानवान् सचैवंभूतः कर्मज्ञानावरणादिकं कृपयत्यपनयति । तपस्वी साधुः ( माह Jain Education International 212 For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy