SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बानापुरका जैनागमसंग्रह नाग इसरा. १११ नामनुपरोधेन विहरयुक्तविहारी नव । एतदेव दर्शयति । योगवानिति ॥ संयमयोगवान गुप्तः समितिगुप्तश्त्यर्थः । किमित्येवं । यतोऽणवः सूक्ष्माः प्राणाः प्राणिनोयेषु ते । तथा चैवंनताः पंथानोऽनुपयुक्तैर्जीवानुपमर्दैन उस्तरार्गमाइत्यनेन र्यासतिरुपक्षिप्ता । अस्याश्चोऽपलक्षणार्थत्वात् अन्यास्वऽपि समितिषु सततोऽपयुक्तेन नवितव्यं । अपिच अनुशासनमेव यथागममेव सूत्राऽनुसारेण संयमं प्रक्रमेत् । एतच्च सवैरेव वीरैरह निः सम्यक् प्रवेदितं प्रकर्षेणाऽख्यातमिति ॥ ११ ॥ अथ कएते वीराइत्याह । (विर येत्यादि ) हिंसाऽनतादिपापेन्योये विरताः । विशेषेण कर्म प्रेरयंतीति वीराः । सम्यगारं जपरित्यागेनोबिताः समुबिताः ते एवंजूताश्च क्रोधकातरिकादिपीपणाः। तत्र क्रोधग्रहणा न्मानोगृहीतः । कातरीका माया तदग्रहणानानोगृहीतः । आदिग्रहणात् शेषमोहनीय परिग्रहः तत्पीपणास्तदपनेतारः तथा प्राणिनोजीवान सूक्ष्मतरनेदनिन्नान सर्वशोमनो वाकायकर्मनिननंति नव्यापदयंति । पापाच सर्वतः सावद्यानुष्ठानरूपारिताः निवृत्तास्त तश्चाऽनिनिवृत्ताःक्रोधाद्युपशमेनशांतीनूताः। यदि वाऽनिनिवृत्ताःमुक्ताश्व इष्टव्याइति॥१२ णविता अहमेव लप्पए, लप्पंति लोअसिं पाणिणो ॥ एवं स हिएहिं पासए, अणिसे पुछे अहियासए ॥ १३ ॥धुणिया कलियं चलेववं, किसए देहमणासणा इह ॥ अविहिंसा मेव पवए, अणुधम्मो मुणिणापवेदितो ॥१४॥ अर्थ-वली उपदेशांतर कहेले. ए नावनाये परिसह अने उपसर्ग सहन करवा ते कहे. ण के नथी अपि के निचे ता के तेप्रत्ये ए शीत, नाम, दुधातृषादिक परि सह तेणेकरी अहमेवलुप्पएके नथी पीडाता गुं? किंतु लुप्पंतिलोष सिंपाणिणोके लोकने विषे घणा तीर्यच तथा मनुष्यादि प्राणीजे, ते शीततापादिक कष्ट करीपी डायजे, परंतु तेने सम्यक् विवेकने अनावे निर्जरा कांड पण थती नथी: तेमाटे एवं के ए प्रकारे साहिएहिं के ज्ञान, दर्शन अने चारित्रे करी सहित बता जे शीततापादिक पूर्व कह्या तेने पासए के बालोचे तथा अणिहे के स्नेहरहित अथवा क्रोधा दिकरहित बतो सेपुछेके ते परिसहे पीडयो थको तेनी वेदना सम्यक प्रकारे अहियासे. ॥१३॥ वली तेहिज कहेले. धुलिया के न्दूरकरी कुलियं चलेववं के लेपसहित जीतने एटले युं कह्यु के, जेम गोबरथकी लीपेली जीत ते अनुक्रमें तेनो लेप गये थके उर्बल घाय. ए दृष्टांते करीमणासणाइहिंकेण्यनशनादिक तपे करीने किसएदेहके देहने कश करे तथा वलीयविहिंसा मेवपवएके एक अहिंसाज आदरे. अणुधम्मो मुणिणापवेदितो के०ए अहिंसादिलक्षण जे धर्मले,ते जीवने अनुकूल एटले हितकारी सर्वझे कह्यो ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy